Sunday, April 11, 2021

हितोपदेश-सुभाषित-श्लोकाः - 1.120

🌷
मूलम्--
अकस्माद्युवती वृद्धं केशेष्वाकृष्य चुम्बति ।
पतिं निर्दयमालिङ्ग्य हेतुरत्र भविष्यति ॥१.१२०॥

🌺
पदविभागः--
अकस्माद् युवती वृद्धं केशेषु आकृष्य चुम्बति । पतिं निर्दयम् आलिङ्ग्य हेतुः अत्र भविष्यति' ॥१.१२०॥
🌸
अन्वयः--

युवती अकस्माद् वृद्धं पतिं निर्दयम् आलिङ्ग्य केशेषु आकृष्य चुम्बति, अत्र हेतुः भविष्यति' ॥१.१२०॥
🌼
प्रतिपदार्थः--
अकस्माद् = हेतुना विना, विनापि हेतोः ; युवती = तरुणी ; वृद्धं = जराजीर्णम् ; केशेषु = मूर्धजेषु ; आकृष्य = बलात् समीपमाहूय ; पतिम् = स्वामिनम् ; निर्दयम् = बलवत् ; आलिङ्ग्य = आश्लिष्य ; चुम्बति = मुखम् ओष्ठैः स्पृशति ; हेतुः = किमपि कारणम् ॥१.१२०॥
🌻
तात्पर्यम्--
यदि काचित् प्राप्तयौवना अकारणं स्थविरं भर्तारं बलेन निकटमाहूय परिष्वङ्गसहितं मुखसंयोगं करोति, तत्र अवश्यं किमपि कारणम् अवश्यं भविष्यति ॥१.१२०॥
🌿
हिन्द्यर्थः--
वृद्धपति की जवान (युवती) स्त्री सहसा अपने वृद्धपति के केशों को पकड़कर उसका गाढ़ आलिङ्गन कर उसके मुख का चुम्बन करती है, तो उसमें ज़रूर कुछ कारण होगा ॥१.१२० ॥
🙏

No comments:

Post a Comment