Sunday, April 11, 2021

हितोपदेश-सुभाषित-श्लोकाः - 1.140

🌷
मूलम्--
दारिद्र्यान्मरणाद् वापि दारिद्र्यमवरं स्मृतम् ।
अल्पक्लेशेन मरणं दारिद्र्यमतिदुःसहम् ॥१.१४०॥

🌺
पदविभागः--
दारिद्र्यान् मरणाद् वा अपि दारिद्र्यम् अवरं स्मृतम् । अल्प-क्लेशेन मरणं दारिद्र्यम् अतिदुःसहम् ॥१.१४०॥
🌸
अन्वयः--
दारिद्र्यान् मरणाद् वा अपि दारिद्र्यम् अवरं स्मृतम् । मरणम् अल्प-क्लेशेन, दारिद्र्यम् अतिदुःसहम् ॥१.१४०॥
🌼
प्रतिपदार्थः--
दारिद्र्यात् = धनहीनत्वात् ; मरणात् = मृत्योः ; अवरं = निकृष्टम् ; स्मृतम् = उक्तम्, ज्ञायेत ; अल्पक्लेशेन = क्षणमात्र-स्थायिना दुःखेन ;  दारिद्र्यं = दारिद्र्योत्थितं दुखन्तु ; अतिदुःसहम् = नितरां सोढुमशक्यम् ; ॥१.१४०॥
🌻
तात्पर्यम्--
अत्र वित्तहीनतायाः मृत्योः च तुलना कृता । द्वयोः वित्तहीनता निकृष्टतरास्ति तस्याः अतिदुस्तरत्वात् । प्राणहरणम् अत्यल्पकष्टप्रदम्, दारिद्र्यदुःखं तु आजीवनपीडाकरम्॥१.१४०॥
🌿
हिन्द्यर्थः--
दरिद्रता और मरना इन दोनों में से मरना ही अच्छा है, क्यों कि मरने में तो थोड़ी देर ही क्लेश है, पर दरिद्रता में तो सदा कष्ट ही कष्ट है ॥१.१४०॥
🙏

No comments:

Post a Comment