Sunday, April 11, 2021

हितोपदेश-सुभाषित-श्लोकाः - 1.143

🌷
मूलम्--
आयुर्वित्तं गृहच्छिद्रं मन्त्रमैथुनभेषजम् ।
तपो दानापमानञ्च नव गोप्यानि यत्नतः ॥१.१४३॥

🌺
पदविभागः--
आयुः वित्तं, गृहच्छिद्रं, मन्त्रमैथुनभेषजं, तपः, दानापमानं च नव गोप्यानि यत्नतः ॥१.१४३॥
🌸
अन्वयः--
यत्नतः गोप्यानि नव – आयुः, वित्तं, गृहच्छिद्रं, मन्त्रमैथुनभेषजं, तपो, दानापमानं च ॥१.१४३॥
🌼
प्रतिपदार्थः--
आयुः = जीवितकालः ; वित्तं = धनम् ; गृहच्छिद्रं = गृहे भवानि दुश्चरितानि ;  मन्त्रमैथुनभेषजम् = मन्त्रसुरतभेषजानि ; तपः = व्रतपूर्वकप्रयत्नः, दीक्षा ; दानम् = धनादीनां समर्पणम् ; अपमानञ्चेति = पराभवः च इति ; नव गोप्यानि = रहसि स्थाप्यानि, न प्रकाशनीयानि ॥१.१४३॥
🌻
तात्पर्यम्--
(मनुष्येन कतिपय विषयाः न प्रकटनीयाः, क्वचिदपि कस्यचित् अपि पुरतः न वक्तव्याः । ते) प्रयत्नपूर्वकं गोप्यविषयाः नव सन्ति- वयः, वेतनं, गेहे दोषाः, मन्त्रदीक्षादिकं, रतिसुखप्रस्तावः, औषधं, तपस्या, वित्ताद्यर्पणं चेति ॥१.१४३॥
🌿
हिन्द्यर्थः--
आयु, धन, गृह का कलंक, मन्त्र, मैथुन, औषध, तप, दान और अपमान, इन नौ बातों को सदा बहुत सावधानी से छिपाना चाहिए ॥१.१४३॥
🙏

No comments:

Post a Comment