Sunday, April 11, 2021

हितोपदेश-सुभाषित-श्लोकाः - 1.155

🌷
मूलम्--
धनलुब्धो ह्यसन्तुष्टोऽनियतात्माजितेन्द्रियः ।
सर्वा एवापदस्तस्य यस्य तुष्टं न मानसम् ॥१.१५५॥

🌺
पदविभागः--
धनलुब्धः हि असन्तुष्टः अनियतात्मा अजितेन्द्रियः । सर्वाः एव आपदः तस्य यस्य तुष्टं न मानसम् ॥१.१५५॥
🌸
अन्वयः--
धनलुब्धः हि असन्तुष्टः अनियतात्मा अजितेन्द्रियः सर्वाः एव आपदः तस्य यस्य मानसं तुष्टं न (भवति) ॥१.१५५॥
🌼
प्रतिपदार्थः--
धनलुब्धः = वित्ते दत्तैकचित्तः, धनलोभाक्रान्तः ; हि = निश्चयेन ; असन्तुष्टः = सन्तोषरहितः ; अनियतात्मा = यः स्ववशे नास्ति, चञ्चलमानसः ; अजितेन्द्रियः = इन्द्रियाणि यस्य स्वामिनः भवन्ति ; सर्वाः एव आपदः = समस्तविधाः विपत्तयः ; मानसं तुष्टं न = अन्तः सन्तुष्टिः नास्ति ॥१.१५५॥
🌻
तात्पर्यम्--
यः वित्तसक्तः, सन्तोषहीनः, अवशात्मा, अवशेन्द्रियः अथवा , नियमनरहितः, अतुष्टमनाः भवति- तस्य सर्वाः विपत्तयः भवन्ति ॥१.१५५॥
🌿
हिन्द्यर्थः--
जो मनुष्य धन का लोभी, असंतोषी, चञ्चल चित्तवाला, इन्द्रियों के वश में रहनेवाला है, तथा जिसका मन सन्तुष्ट नहीं है, ऐसे मनुष्य को सब प्रकार की आपत्तियों आकर घेर लेती हैं ॥१.१५५॥
🙏

No comments:

Post a Comment