Sunday, April 11, 2021

हितोपदेश-सुभाषित-श्लोकाः - 1.142

🌷
मूलम्--
अर्थनाशं मनस्तापं गहे दुश्चरितानि च ।
वञ्चनं चापमानं च मतिमान्न प्रकाशयेत् ॥१.१४२॥

🌺
पदविभागः--
अर्थनाशं मनस्तापं गहे दुश्चरितानि च । वञ्चनं, च अपमानं च, मतिमान्न प्रकाशयेत् ॥१.१४२॥
🌸
अन्वयः--
मतिमान् अर्थनाशं, मनस्तापं, गहे दुश्चरितानि च, वञ्चनं, च अपमानं च- न प्रकाशयेत् ॥१.१४२॥
🌼
प्रतिपदार्थः--
अर्थनाशं = धननाशम् ; मनस्तापं = मानसं क्लेशम् ; गृहे = गृहे भवानि ; दुश्चरितानि = दुराचररगानि, व्यभिचारादीनि ; वञ्चनं = दुष्टैः छलः ; अपमानं = तिरस्कारञ्च ; मतिमान् = बुद्धिमान् ; न प्रकाशयेत् =
कस्याप्यग्रे न प्रकटीकुर्यात् ॥१.१४२॥
🌻
तात्पर्यम्--
विवेकशीलः कदापि एतान् स्वदोषान् बहिः न प्रकटयेत्- धनापगमं, मनसि पीडां, गेहे घटमानानि दुर्घटनानि, छलं, पराभवं च॥१.१४२॥
🌿
हिन्द्यर्थः--
क्यों कि- बुद्धिमान् मनुष्य,- अपने धनको नाश, अपने मन को सताप घरकी बुराई, ठगा जाना और अपने अपमान को किसी के सामने प्रकाशित न करे ॥१.१४२॥
🙏

No comments:

Post a Comment