Sunday, April 11, 2021

हितोपदेश-सुभाषित-श्लोकाः - 1.131

🌷
मूलम्--
न लज्जा न विनीतत्वं न दाक्षिण्यं न भीरुता।
प्रार्थनाभाव एवैकं सतीत्वे कारणं स्त्रियाः ॥१.१३१॥
🌺
पदविभागः--
न लज्जा, न विनीतत्वं, न दाक्षिण्यं न भीरुता। प्रार्थना-अभावः एव एकं सतीत्वे कारणं स्त्रियाः ॥१.१३१॥
🌸
अन्वयः--
न लज्जा, न विनीतत्वं, न दाक्षिण्यं न भीरुता (वा नास्ति कारणम्)। प्रार्थनाभावः एव एकं स्त्रियाः सतीत्वे कारणम् ॥१.१३१॥
🌼
प्रतिपदार्थः--
नेति । लज्जा = व्रीडा, गुर्वादिलज्जा ; विनीतत्वं = विनयः, शिक्षेति यावत् ; दाक्षिण्यं = मनोऽनुकूलता, अनुरोधः, चातुर्यं वा ; भीरुता = ताडनादिभयातुरता, मुग्धता वा ; प्रार्थनाभावः = कामुकपुरुषेण कृतायाः प्रार्थनायाः अभावः एव ; प्रार्थकाभाव' इति पाठान्तरम् ; सतीत्वे = साध्वीभावे ; कारणं = हेतुः ; स्त्रियाः = नार्याः ॥१.१३१॥
🌻
तात्पर्यम्--
नारी साध्वी भवतीति अत्र कारणं – लज्जा, विनयभावः, सरलता, भीतिः वा न। तत्र कामुकः कोपि आगत्य सङ्गमेच्छा न व्यनक्ति इत्येव हेतुः तत्र ॥१.१३१॥
🌿
हिन्द्यर्थः--
और स्त्री के सती होने का कारणा तो लज्जा है, न नम्रता है, न दान-शीलता है, और न डर ही है, किन्तु इसमें यदि कोई कारण है, तो वह केवल प्रार्थना करने वाले पुरुष का पास में नहीं होना ही है ॥१.१३१॥
🙏


No comments:

Post a Comment