Sunday, April 11, 2021

हितोपदेश-सुभाषित-श्लोकाः - 1.126

🌷
मूलम्--
पानं दुर्जनसंसर्गः पत्या च विरहोऽटनम् ।
स्वप्नश्चान्यगृहे वासो नारीणां दूषणानि षट् ॥१.१२६॥

🌺
पदविभागः--
पानं दुर्जन-संसर्गः, पत्या च विरहः अटनम् । स्वन्नश्चा अन्यगृहे वासः, नारीणां दूषणानि षट् ॥१.१२६॥
🌸
अन्वयः--
नारीणां दूषणानि षट् – पानं, दुर्जनसंसर्गः, पत्या च विरहः, अटनम्, अन्यगृहे स्वप्नः वासः च ॥१.१२६॥
🌼
प्रतिपदार्थः--
नारीणां = स्त्रीणां ; दूषणानि = दुष्टलक्षणानि ; पानं = मद्यपानम् ; दुर्जनसंसर्गः = दुष्टैः जनैः सह मित्रता ; पत्या = भर्त्रा ; विरहः = कोपात् दूरे वासः ; अटनं = भ्रमणम् ; अन्यगृहे = बन्धुमित्राणां, अज्ञातानां वा गेहे ; स्वप्नः = शयनम् ; ॥१.१२६॥
🌻
तात्पर्यम्--
अत्र योषितां दुर्लक्षणानि उक्तानि- मधुपानं, दुर्जनसम्पर्कः, भर्तुः दूरे स्थितिः, वृथा विचरणं, परेषां गृहेषु निद्राकरणं, दीर्घवासः चेति ॥१.१२६॥
🌿
हिन्द्यर्थः--
और भी- शराब पीना, दुष्टों का साथ, पति का विरह, इधर उधर घूमना, दूसरे के धर में रहना या सोना, अकारण हँसना, हँसी-ठट्ठा ये छः कारण स्त्रियों के दूषित होने (बिगड़ने) के होते हैं ॥१.१२६॥
🙏

No comments:

Post a Comment