Sunday, April 11, 2021

हितोपदेश-सुभाषित-श्लोकाः - 1.125

🌷
मूलम्--
स्वातन्त्र्यं पितृमन्दिरे निवसतिर्यात्रोत्सवे सङ्गति-
र्गोष्ठी पूरुषसन्निधावनियमो, वासो विदेशे तथा ।
संसर्गः सह पुंश्चलीभिरसकृद्वृत्तेर्निजायाः क्षतिः,
पत्युर्वार्द्धकमीषितं प्रवसनं नाशस्य हेतुः स्त्रियाः॥१.१२५॥
🌺
पदविभागः--
स्वातन्त्र्यं पितृमन्दिरे निवसतिः यात्रोत्सवे सङ्गति-गोष्ठी पूरुषसन्निधौ अनियमः, वासः विदेशे तथा । संसर्गः सह पुंश्चलीभिः असकृद् वृत्तेः निजायाः क्षतिः, पत्युः वार्द्धकम् ईर्षितं, प्रवसनं, नाशस्य हेतुः स्त्रियाः॥१.१२५॥
🌸
अन्वयः--
स्वातन्त्र्यं, पितृमन्दिरे निवसतिः, यात्रोत्सवे सङ्गतिः, गोष्ठी, पूरुषसन्निधौ अनियमः, विदेशे वासः तथा, पुंश्चलीभिः सह असकृत् संसर्गः, निजायाः वृत्तेः क्षतिः, पत्युः वार्द्धकम् ईर्षितं, प्रवसनं- स्त्रियाः नाशस्य हेतुः ॥१.१२५॥
🌼
प्रतिपदार्थः--
स्वातन्त्र्यमिति । स्वातन्त्र्यं = स्वतन्त्रता ; पितृमन्दिरे = जनकस्य गेहे ; निवसतिः = निवासः ; यात्रोत्सवे, यात्रा = ग्रामान्तरादि-गमनम्, उत्सवे = विवाहादौ ; सङ्गतिः = जनैः सह गमनम्, जनसंसर्गः ; यद्वा यात्रोत्सवे = जनमेलापके, देवयात्रादौ, विवाहादौ च, सङ्गतिः = मुहुर्यानमित्यर्थः ; पुरुषसन्निधौ = पुरुषाणां सविधे ; गोष्ठी = आसनबन्धः वार्तालापः च ;  अनियमः = निरोधाभावः ; विदेशे वासः = परदेशे निवासः ; पत्युरात्मनश्चेति शेषः । पुंश्चलीभिः = दुष्टस्त्रीभिः, कुलटाभिः ; असकृत् = मुहुर्मुहुः ; संसर्गः = सम्पर्कः ; निजायाः = आत्मनः ; वृत्तेः = जीविकायाः ; क्षतिः = अभावः, विनाशश्च ; वार्धक्यं = पत्युः वृद्धावस्था ; ईर्षितं = पत्युरीर्ष्यालुत्वम्, स्वस्य वा ; प्रवसनं = पत्युर्विदेशे प्रवासः ; (पाठ. प्रहसनं = अकारणं हसणं च) स्त्रीणां = नारीणां ; नाशस्य = पतनस्य, शीलखण्डनस्य ; हेतुः = हेतवः ॥१.१२५॥
🌻
तात्पर्यम्--
योषितां शीलविनाशे हेतवः उच्यन्ते- नियन्त्रणराहित्यं, जन्मदस्य सदने (दीर्घकालं यावत्) वासः, अत्र तत्र प्रदेशान्तर-विहरणं, उत्सवमेलनादिषु (सुदीर्घकालं यावत्) विचरणं, वृथासँल्लापवर्गेषु गमनं, पुरुषैः सह समीपवर्तनं, नियमराहित्यं, विदेशवासः, दुश्चरिताभिः वनिताभिः सह मित्रता, स्वस्याः पत्युः वा जीविकायाः अभावः, भर्तुः वृद्धत्वं, धवस्य ईर्ष्यालुत्वं, स्वस्याः पत्युः वा अधिककालं यावत् देशान्तरवासः च ॥१.१२५॥
🌿
हिन्द्यर्थः--
क्यों कि- स्वतन्त्रता, पिता के घर (पीहर में) रहना, यात्रा (देवता आदि के दर्शनों के मेले एवं विवाह उत्सव इत्यादि में लोगों से मित्रता, पुरुषों के साथ में बिना रोक टोक बैठना और उनसे गप लड़ाना, किसी की रोक टोक का न रहना, विदेश में रहना, व्यभिचारिणी स्त्रियों का साथ होना, जीविका (खाने-पीने) का अभाव, पति का वृद्ध होना, पति का इर्षालु होना, और पति का परदेश में रहना,-ये सब स्त्रियों के बिगड़ने के कारण हैं ॥१.१२५॥
🙏


No comments:

Post a Comment