Sunday, April 11, 2021

हितोपदेश-सुभाषित-श्लोकाः - 1.130

🌷
मूलम्--
मात्रा, स्वस्रा, दुहित्रा वा न विविक्तासनो भवेत्।
बलवानिन्द्रियग्रामो महान्तमपि कर्षति ॥१.१३०॥
🌺
पदविभागः--
मात्रा, स्वस्रा, दुहित्रा वा न विविक्ता आसनः भवेत्। बलवान् इन्द्रिय-ग्रामः महान्तम् अपि कर्षति ॥१.१३०॥
🌸
अन्वयः--
मात्रा, स्वस्रा, दुहित्रा वा न विविक्ता आसनः भवेत्। बलवान् इन्द्रिय-ग्रामः महान्तम् अपि कर्षति ॥१.१३०॥
🌼
प्रतिपदार्थः--
मात्रा = जनन्या ; स्वस्रा = भगिन्या ; दुहित्रा = पुत्र्या ; विविक्तासनः = निर्जनप्रदेशस्थितः, एकान्त-स्थितः ; बलवान् = शक्तिशाली, अनियतः ; इन्द्रियग्रामः = इन्द्रियाणां समूहः ; महान्तम् अपि = सद्गुणयुक्तम्, सच्छीलम् अपि ; कर्षति = बलवत् समीपं नयति, अत्र- पापे नियोजयति ॥१.१३०॥
🌻
तात्पर्यम्--
जनयित्र्या, सोदर्या, आत्मजायाः च सह एकाकी न तिष्ठेत्। अवशः महापुरुषमपि हृषीकाणां वर्गः महात्मानम् अपि प्रलोभे पातयति ॥१.१३०॥
🌿
हिन्द्यर्थः--
बुद्धिमान् पुरुष को अपनी माता, बहन तथा अपनी लड़की के साथ भी कभी भी एकान्त में नहीं बैठना चाहिये, क्यों कि इन्द्रियों बड़ी प्रबल हैं, ये (इन्द्रियाँ) विद्वान् को भी अपने वश में कर ले सकती है ॥१.१३०॥
🙏

No comments:

Post a Comment