Sunday, April 11, 2021

हितोपदेश-सुभाषित-श्लोकाः - 1.157

🌷
मूलम्--
सन्तोषामृततृप्तानां यत् सुखं शान्तचेतसाम् ।
कुतस्तद्धनलुब्धानामितश्चेतश्च धावताम् ॥१.१५७॥

🌺
पदविभागः--
सन्तोष-अमृत-तृप्तानां यत् सुखं शान्त-चेतसाम् । कुतः तद्धन-लुब्धानामितश्चेतश्च धावताम् ॥१.१५७॥
🌸
अन्वयः--
सन्तोषामृततृप्तानां शान्तचेतसां यत् सुखं तत् कुतः धनलुब्धानाम् इतश्च इतश्च धावताम् ?॥१.१५७॥
🌼
प्रतिपदार्थः--
सन्तोषामृततृप्तानां ~ सन्तोषः एव अमृतं, तेन तृप्तानाम् इत्यर्थः = आनन्दभावेन सन्तुष्टानाम् ; शान्तचेतसां = प्रशान्तं चित्तं येषां तेषां ; सुखं = धनलुब्धानाम् = वित्तेन आकृष्टानां ; इतश्च इतश्च धावताम् = दिशं विना धावन्ति ये तेषां॥१.१५७॥
🌻
तात्पर्यम्--
ये सन्तोषकारणात् तृप्तिभावयुक्ताः, येषां मनांसि शान्तानि भवन्ति, ते नन्दन्ति। तादृशं नन्दनं द्रविणलोलुपानां, दिशाहीनं गच्छतां न भवति ॥१.१५७॥
🌿
हिन्द्यर्थः--
सन्तोषरूपी अमृत से तृप्त एवं शान्त चित्तवालों को जो सुख है, वह सुख धन के लोभ से इधर-उधर दौड़ने वाला को कहाँ से हो सकता है? ॥१.१५७॥
🙏

No comments:

Post a Comment