Sunday, April 11, 2021

हितोपदेश-सुभाषित-श्लोकाः - 1.161

🌷
मूलम्--
को धर्मो भूतदया किं सौख्यं नित्यमरोगिता जगति ।
कः स्नेहः सद्भावः किं पाण्डित्यं परिच्छेदः ॥१.१६१॥

🌺
पदविभागः--
कः धर्मः भूत-दया किं सौख्यं नित्यम् अरोगिता जगति । कः स्नेहः सद्भावः किं पाण्डित्यं परिच्छेदः ॥१.१६१॥
🌸
अन्वयः--
कः धर्मः? भूत-दया। किं सौख्यं? जगति नित्यम् अरोगिता । कः स्नेहः? सद्भावः। किं पाण्डित्यं? परिच्छेदः ॥१.१६१॥
🌼
प्रतिपदार्थः--
कः धर्मः = किं कर्तव्यम् इति ; भूतदया = जीवेषु अनुकम्पा ; सौख्यम् = सुखम् ; नित्यम् अरोगिता = सदा आरोग्यं ; जगति = लोके ; स्नेहः = मित्रत्वम् ; सद्भावः = सहृदयभावः ; पाण्डित्यं = विद्वत्ता ; परिच्छेदः = विभागोपभागपूर्वकं ज्ञानं, सदसद्विवेको वा ॥१.१६१॥
🌻
तात्पर्यम्--
प्राणिकोटिषु दाक्षिण्यभावः एव धर्मः। लोके सदा स्वस्थता एव सुखम्। सौजन्यभावः एव मित्रत्वम्। विभज्य सदसतोः सूक्ष्मं ज्ञानम् एव विज्ञता भवति ॥१.१६१॥
🌿
हिन्द्यर्थः--
धर्म क्या है ? प्राणियों पर दया । संसार में सुख क्या है ? नीरोग रहना । स्नेह क्या है ? सद्भाव अनुराग, प्रेम । पाण्डित्य क्या है? सत् असत् का विवेक । अर्थात्- उचित अनुचित का ठीक ठीक समझना ॥१.१६१॥
🙏

No comments:

Post a Comment