Sunday, April 11, 2021

हितोपदेश-सुभाषित-श्लोकाः - 1.146

🌷
मूलम्--
कुसुमस्तबकस्येव द्वे वृत्ती तु मनस्विनः ।
सर्वेषां मूर्ध्नि वा तिष्ठेद् विशीर्येत वनेऽथवा ॥१.१४६॥
🌺
पदविभागः--
कुसुमस्तबकस्य इव द्वे वृत्ती तु मनस्विनः । सर्वेषां मूर्ध्नि वा तिष्ठेद् विशीर्येत वने अथवा ॥१.१४६॥
🌸
अन्वयः--
कुसुमस्तबकस्य इव द्वे वृत्ती तु मनस्विनः । सर्वेषां मूर्ध्नि वा तिष्ठेद् विशीर्येत वने अथवा ॥१.१४६॥
🌼
प्रतिपदार्थः--
कुसुमस्तबकस्य इव=पुष्पगुच्छकस्य इव ; वृत्ती = व्यवस्थिती ; मनस्विनः = मानधनिनः ; मूर्ध्नि = शिरसि ; विशीर्येत = म्लायेत् ; वने = अरण्ये ;  ॥१.१४६॥
🌻
तात्पर्यम्--
पुष्पमालेव उत्तममनस्काः द्वौ मार्गौ एव सरन्ति। सा यद्वा जनानां शिरसि तिष्ठति, नो चेत् वने म्लानीभवति । (तथैव मानिनः सर्वेषां हृदये स्थिताः नो चेत् जनसमाजात् बहिरेव भवन्ति)॥१.१४६॥
🌿
हिन्द्यर्थः--
फूल के गुच्छे की तरह मनस्वी मनुष्य की भी दो ही वृत्तियाँ होती हैं। या तो वह सब के (शिर के) ऊपर ही रहता है, अथवा वह वन में ही पड़ा-पड़ा नष्ट हो जाता है ॥१.१४६॥
🙏

No comments:

Post a Comment