Sunday, April 11, 2021

हितोपदेश-सुभाषित-श्लोकाः - 1.156

🌷
मूलम्--
सर्वाः सम्पत्तयस्तस्य सन्तुष्टं यस्य मानसम् ।
उपानद्गूढपादस्य ननु चर्मावृतेव भूः ॥१.१५६॥

🌺
पदविभागः--
सर्वाः सम्पत्तयः तस्य सन्तुष्टं यस्य मानसम् । उपानद्-गूढ-पादस्य ननु चर्म-आवृता इव भूः ॥१.१५६॥
🌸
अन्वयः--
यस्य मानसं सन्तुष्टं तस्य सर्वाः सम्पत्तयः (भवन्ति) । (अत्रोदहरणम्) ननु उपानद्गूढपादस्य भूः चर्मावृता इव ॥१.१५६॥
🌼
प्रतिपदार्थः--
सम्पत्तयः = धनानि ; सन्तुष्टं = तृप्तियुतं ; मानसम् = चित्तम् ; उपानद्गूढपादस्य = पादुकाबद्धपादस्य ; चर्मावृतेव = चर्मास्तृतेव ; भूः = (कण्टकादियुतापि) धरित्री निष्कण्टकैव ॥१.१५६॥
🌻
तात्पर्यम्--
यस्य मनः सन्तृप्तं भवति, तस्य सविधे सर्वविधसम्पदाः भवन्ति। यस्य पादयोः पादरक्षे भवतः, तस्मै भूमिः चर्मणा आवृता इव निष्कण्टका भवति॥१.१५६॥
🌿
हिन्द्यर्थः--
जिसका मन सन्तुष्ट है, उसके पास सब सम्पत्ति है । जैसे जिस मनुष्य के पैर में जूता है, उसके लिये मानो सब पृथ्वी ही चर्म से अच्छा दिए है ॥१.१५६॥
🙏

No comments:

Post a Comment