Sunday, April 11, 2021

हितोपदेश-सुभाषित-श्लोकाः - 1.139

🌷
मूलम्--
अपुत्रस्य गृहं शून्यं सन्मित्ररहितस्य च ।
मूर्खस्य च दिशः शून्याः सर्वशून्या दरिद्रता ॥१.१३९॥

🌺
पदविभागः--
अपुत्रस्य गृहं शून्यं सन्मित्र-रहितस्य च । मूर्खस्य च दिशः शून्याः सर्वशून्या दरिद्रता ॥१.१३९॥
🌸
अन्वयः--
अपुत्रस्य सन्मित्र-रहितस्य च गृहं शून्यम् । मूर्खस्य च दिशः शून्याः । दरिद्रता सर्वशून्या ॥१.१३९॥
🌼
प्रतिपदार्थः--
अपुत्रस्य = पुत्ररहितस्य पुंसः ; गृहं = गेहं ; शून्यं = रिक्तम् इव भवति ; सन्मित्ररहितस्य च = श्रेष्ठमित्रविरहितस्यापि च ; मूर्खस्य = अविवेकिनः ;  दिशः = दिक्प्रदेशाः शून्याः, क्वचिदपि स गन्तुमशक्तः, मूर्खत्वात् ; दरिद्रता = धनहीनत्वं ; सर्वशून्या = दरिद्रस्य सर्वमेव शून्यमित्यर्थः ॥१.१३९॥
🌻
तात्पर्यम्--
यस्य पुत्रः नास्ति, तस्य वेश्म सत्सु सर्वेष्वपि अन्येषु सर्वरहितमिव । सुहृदेन विनापि गृहं रिक्तमिव । विवेकहीनस्य आशाः सर्वाः प्रयोजनहीनाः । वित्तहीनता तु सर्वविधशून्यत्वस्य आस्पदम्॥१.१३९॥
🌿
हिन्द्यर्थः--
और भी-जिसको लडका नहीं है उसका, तथा जिसके सच्चा मित्र नहीं है उसका तो घर ही सूना है । और मूर्ख के लिए सब दिशायें ही सूनी हैं । (सभी देश शून्यवत् है, परन्तु दरिद्र के लिये तो सभी कुछ सूना है, अर्थात् दरिद्र के इसलिये सब कुछ सूने की तरह ही है ॥१.१३९॥
🙏

No comments:

Post a Comment