Sunday, April 11, 2021

हितोपदेश-सुभाषित-श्लोकाः - 1.154

🌷
मूलम्--
लोभेन बुद्धिश्चलति लोभो जनयते तृषाम् ।
तृषार्तो दुःखमाप्नोति परत्रेह च मानवः ॥१.१५४॥

🌺
पदविभागः--
लोभेन बुद्धिः चलति लोभः जनयते तृषाम् । तृषार्तः दुःखम् आप्नोति परत्र इह च मानवः ॥१.१५४॥
🌸
अन्वयः--
लोभेन बुद्धिः चलति । लोभः तृषां जनयते । तृषार्तः मानवः परत्र इह च दुःखम् आप्नोति ॥१.१५४॥
🌼
प्रतिपदार्थः--
लोभेन = अत्याकाङ्क्षया ; बुद्धिः चलति = मतिः नश्यति ; तृषाम् = तृष्णाम् ; तृषार्तः = तृष्णया आर्दितः, धनादितृष्णया आकुलः ; मानवः = मनुष्यः ; परत्र = परलोके ; इह = अस्मिन्लोके ; दुःखम् आप्नोति = पीडाम् अनुभवति ; ॥१.१५४॥
🌻
तात्पर्यम्--
(लोभात् काः हानयः भवन्तीति उच्यते-) अतिस्पृहया मतिभ्रमः भवति । अत्यभिलाषेण अतिलिप्सा जायते । तृष्णायुक्तः इहलोके परलोके च खेदमनुभवति । ॥१.१५४॥
🌿
हिन्द्यर्थः--
लोभ से मनुष्य की बुद्धि चञ्चल हो जाती है, और लोभ से मनुष्य को तृष्णा उत्पन्न होती है और तृष्णा से ही मनुष्य इस लोक में तथा परलोक में भी दुःख पाता है ॥१.१५४॥
🙏

No comments:

Post a Comment