Sunday, April 11, 2021

हितोपदेश-सुभाषित-श्लोकाः - 1.150

🌷
मूलम्--
वरं शून्या शाला न च खलु वरो दुष्टवृषभो
वरं वेश्या पत्नी न पुनरविनीता कुलवधूः ।
वरं वासोऽरण्ये न पुनरविवेकाधिपपुरे
वरं प्राणत्यागो न पुनरधमानामुपगमः ॥१.१५०॥

🌺
पदविभागः--
वरं शून्या शाला न च खलु वरः दुष्ट-वृषभः वरं वेश्या पत्नी न पुनः अविनीता कुलवधूः ।वरं वासः अरण्ये न पुनः अविवेक-अधिप-पुरे वरं प्राण-त्यागः न पुनः अधमानाम् उपगमः ॥१.१५०॥
🌸
अन्वयः--
शून्या शाला वरं, दुष्ट-वृषभः न च खलु वरः । वेश्या पत्नी वरं, अविनीता कुलवधूः न पुनः । अरण्ये वासः वरं, अविवेक-अधिप-पुरे न पुनः । प्राण-त्यागः वरं, अधमानाम् उपगमः न पुनः ॥१.१५०॥
🌼
प्रतिपदार्थः--
वरम् = श्रेष्ठ इत्यर्थः ; शाला = गोशाला, गृहं च ; वृषभः = गौः ; वासः = जीवनयापनाय निवासः ; अरण्ये = वने ;  अविनीता = अविनम्रा ; अविवेकाधिपपुरे = विवेकशून्यः यः नरपतिः तस्य नगर्याम् ; उपगमः = याच्ञा ; अधमानां = नीचानाम् ॥१.१५०॥
🌻
तात्पर्यम्--
(अत्र श्रेष्ठवस्तूनि, तदितराणि कतिपयानि अधमवस्तूनि च विवृतानि) गोशाला रिक्ता भवेत् इति तद्वरं, किन्तु अनियतः वृषः न भवेत्। वाराङ्गना वा भार्या युक्ता स्यात् किन्तु कुलाङ्गना यदि विनयशीला नास्ति, तत् न युज्यते। यत्र अवेविकी अधिपः वर्तते तत्र निवासात् कानने आवासः योग्यः । खलानां समीपं गमनात् मृत्युरेव श्रेयः॥१.१५०॥
🌿
हिन्द्यर्थः--
गोशाला का सूना रहना अच्छा है, परन्तु उनमें दुष्ट बैल रखना अच्छा नहीं है । वेश्या को पत्नी रूप से रख लेना अच्छा है, परन्तु कुलीन स्त्री यदि दुश्चरित्रा हो, तो वह अच्छा नहीं । वन में रहना अच्छा है, परन्तु अविवेकी राजा के राज्य में रहना अच्छा नहीं । प्राण का त्याग कर देना कहीं अच्छा है, परन्तु नीचो, की सेवा और उनका संग-साथ कभी अच्छा नहीं है ॥१.१५०॥
🙏

No comments:

Post a Comment