Sunday, April 11, 2021

हितोपदेश-सुभाषित-श्लोकाः - 1.127

🌷
मूलम्--
स्थानं नास्ति क्षणो नास्ति नास्ति प्रार्थयिता
तेन नारद नारीणां सतीत्वमुपजायते ॥१.१२७॥

🌺
पदविभागः--
स्थानं नास्ति, क्षणः नास्ति, नास्ति प्रार्थयिता तेन नारद! नारीणां सतीत्वम् उपजायते॥१.१२७॥
🌸
अन्वयः--
नारद! स्थानं नास्ति, क्षणः नास्ति, प्रार्थयिता नास्ति। तेन नारीणां सतीत्वम् उपजायते॥१.१२७॥
🌼
प्रतिपदार्थः--
स्थानम् = व्यभिचाराय एकान्तस्थानमित्यर्थः ; क्षणः = अवसरः ; प्रार्थयिता = कामयिता, कामी, यः व्यभिचरितुमिच्छेत्, शीलखण्डनाय लोभादिप्रदर्शनेनोत्तेजकः ; हे नारदेति सम्बोधनपदम् ; तेन = तेनैव, नान्यथा इत्यर्थः ॥१.१२७॥
🌻
तात्पर्यम्--
हे नारद, आस्पदराहित्यम्, अवसराभावः, कामिनः अनुपलब्धिरेव स्त्रियः साध्वीत्वे कारणानि भवन्ति (स्थानादिकानामभावात् एव स्त्रीणां सतीत्वं तिष्ठति)॥१.१२७॥
🌿
हिन्द्यर्थः--
हे नारद! स्त्रियाँ पतिव्रता तभी तक रह सकती हैं, जब तक या तो उनके लिए व्यभिचारका कोई स्थान ही नहीं हो, या समय (व्यभिचार के लिये मौका) ही न मिले, या उनके चाहने वाला कोई पुरुष ही न हो ॥१.१२७॥
🙏

No comments:

Post a Comment