Sunday, April 11, 2021

हितोपदेश-सुभाषित-श्लोकाः - 1.153

🌷
मूलम्--
रोगी चिरप्रवासी परान्नभोजी परावसथशायी ।
यज्जीवति तन्मरणं यन्मरणं सोऽस्य विश्रामः ॥१.१५३॥

🌺
पदविभागः--
रोगी चिर-प्रवासी पर-अन्न-भोजी पर-आवसथ-शायी । यत् जीवति तत् मरणं यत् मरणं सः अस्य विश्रामः ॥१.१५३॥
🌸
अन्वयः--
रोगी चिरप्रवासी परान्नभोजी परावसथशायी । यत् जीवति तत् मरणं यत् मरणं सः अस्य विश्रामः ॥१.१५३॥
🌼
प्रतिपदार्थः--
रोगी = आतुरः ; चिरप्रवासी = अधिकसमयं यावत् अन्यदेशो यः निवसति ; परान्नभोजी = अन्येषां गृहे यः भोजनं गृह्णाति ; परावसथशायी = परगृहे यः शेते ; यज्जीवति तन्मरणं = तस्य जीवनं मरणतुल्यम् ; यन्मरणं सोऽस्य विश्रामः = मरणञ्च तस्य क्लेशनिर्मोक्षः ॥१.१५३॥
🌻
तात्पर्यम्--
[एतेषां चतुर्णां स्थितिः मृत्युतुल्या भवति इति उच्यते] रोगग्रस्तः, अधिककालं यावत् विदेशनिवासी, यः परेषाम् अन्नं खादति, परगृहे यः निद्राति- एतेषां जीवनं मृत्युतुल्यम्। मृत्युं प्राप्नुवन्ति, तेनैव समस्याविरामः भवति ॥१.१५३॥
🌿
हिन्द्यर्थः--
रोगी, सदा परदेश रहने वाले दूसरे का अन्न खाने वाले, और दूसरे के घर में रहनेवाले-पुरुष का जीवन तो मरने के तुल्य है, और उसका मरना उसके लिए विश्राम के ही समान है। अर्थात् जीने से उसका मरना ही अच्छा है ॥१.१५३॥
🙏

No comments:

Post a Comment