Sunday, April 11, 2021

हितोपदेश-सुभाषित-श्लोकाः - 1.151

🌷
मूलम्--
सेवेव मानमखिलं ज्योत्स्नेव तमो जरेव लावण्यम् ।
हरिहरकथेव दुरितं गुणशतमप्यर्थिता हरति ॥१.१५१॥

🌺
पदविभागः--
सेवा इव मानम् अखिलं ज्योत्स्ना इव तमः जरा इव लावण्यम् । हरिहर-कथा इव दुरितं गुण-शतम् अपि अर्थिता हरति ॥१.१५१॥
🌸
अन्वयः--
सेवा अखिलं मानम् इव, ज्योत्स्ना तमः इव, जरा लावण्यम् इव, हरिहरकथा दुरितम् इव- अर्थिता गुणशतम् अपि हरति ॥१.१५१॥ 🌼
प्रतिपदार्थः--
सेवा = भृत्यकार्यम् ; मानम् = आत्मगौरवभावः ; अखिलं = सर्वम् ; हरति = न्यूनीकरोति ; जोत्स्ना = चन्द्रकान्तिः ; तमः = अन्धकारम् ; हरति = नाशयति ; जरा = वृद्धावस्था ; लावण्यं = सौन्दर्यम् ; हरति = अल्पीकरोति; हरिहरकथा = भगवत्कीर्तनम् ; दुरितं = पापं ; हरति = अपाकरोति ; अर्थिता = याच्ञा ; गुणशतम् अपि = अनुन्तान् अपि गुणान् ; हरति = विलोपयति ; ॥१.१५१॥
🌻
तात्पर्यम्--
सेवनं पूर्णं स्वाभिमानं लोपयति । चन्द्रिका तिमिरस्य अन्तं करोति । वार्धक्यं सुन्दरतां तनूकरोति । ईश्वरप्रसङ्गश्रवणं, चिन्तनं च अघं विनाशयति । तथैव याचना निखलान् अपि सद्गुणान् विलोपयति ॥१.१५१॥
🌿
हिन्द्यर्थः--
जैसे दूसरे की सेवा मान को, प्रकाश अन्धकार को, वृद्धता सौन्दर्य को और भगवत्कथा पाप को हरण करती है, वैसे ही याचना (माँगना) भी मनुष्यों के सभी गुणों को हर लेती है, (वह सभी गुणों का नाश कर देती है) ॥१.१५१॥
🙏

No comments:

Post a Comment