Sunday, April 11, 2021

हितोपदेश-सुभाषित-श्लोकाः - 1.134

🌷
मूलम्--
उशना वेद यच्छास्त्रं यच्च वेद बृहस्पतिः ।
स्वभावेनैव तच्छास्त्रं स्त्रीबुद्धौ सुप्रतिष्ठितम् ॥१.१३४॥

🌺
पदविभागः--
उशना वेद यत्-शास्त्रं यत् च वेद बृहस्पतिः । स्वभावेन एव तत् शास्त्रं स्त्रीबुद्धौ सुप्रतिष्ठितम् ॥१.१३४॥
🌸
अन्वयः--
यत्-शास्त्रम् उशना वेद यत् च बृहस्पतिः वेद, तत् शास्त्रं स्त्रीबुद्धौ स्वभावेन एव सुप्रतिष्ठितम् ॥१.१३४॥
🌼
प्रतिपदार्थः--
उशनाः = शुक्राचार्यः ; यच्छास्त्रं = यत् नीतिशास्त्रादिकम् ; वेद = अध्ययनादिना वेत्ति ; बृहस्पतिः = देवगुरुः ; वेद = अधीत्य ज्ञातवान् ; तत्-शास्त्रसारं ; स्वभावेनैव = प्रकृत्यैव ; स्त्रीबुद्धौ = नारीणां मतौ ; सुप्रतिष्ठितम् = सम्यक् उपस्थितम् ; ननु शिक्षणादेः तत्र न आवश्यकतेति भावः ॥१.१३४॥
🌻
तात्पर्यम्--
दैत्यगुरुः देवगुरुश्च यत् शास्त्रादिकं जानाति, तत् सर्वं सहजमेव नारीणां बुद्धिषु पूर्वमेव सुस्थितम् (अध्ययनादिकस्य आवश्यकता नास्तीति यावत्) ॥१.१३४॥
🌿
हिन्द्यर्थः--
कहा भी है- शुक्राचार्य और बृहस्पति भी जिन शास्त्रों को अपने गुरु से पढकर ही जानसके हैं, वे सब शास्त्र स्त्रियों की बुद्धि में स्वभाव से ही रहते हैं ॥१.१३४॥
🙏


No comments:

Post a Comment