Sunday, April 11, 2021

हितोपदेश-सुभाषित-श्लोकाः - 1.132

🌷
मूलम्--
पिता रक्षति कौमारे भर्ता रक्षति यौवने।
पुत्रश्च स्थाविरे भावे न स्त्री स्वातन्त्र्यमर्हति ॥१.१३२॥

🌺
पदविभागः--
पिता रक्षति कौमारे, भर्त्ता रक्षति यौवने। पुत्रः च स्थाविरे भावे, न स्त्री स्वातन्त्र्यम् अर्हति ॥१.१३२॥
🌸
अन्वयः--
पिता कौमारे रक्षति, भर्त्ता यौवने रक्षति । पुत्रः च स्थाविरे भावे (रक्षति), स्त्री स्वातन्त्र्यं न अर्हति ॥१.१३२॥
🌼
प्रतिपदार्थः--
पिता = जनकः ; कौमारे = बाल्ये ; भर्ता = पतिः ; यौवने = युवावस्थायाम् ; स्थाविरे भावे = वृद्धावस्थायाम् ; रक्षति = संरक्षणं करोति ; अतः- स्त्री = नारी ; कदापि स्वातन्त्र्यं = स्वाधीनतां ; न अर्हति = नैव अर्हति ॥१.१३२॥
🌻
तात्पर्यम्--
वनिता यदा कुमारी तदा जन्मदः संरक्षति। यदा सा युवती तदा धवः रक्षणं निर्वहति। सा जराजीर्णा भवति तदा आत्मजः तां पश्यति। सा स्वतन्त्रा न तिष्ठेत्॥१.१३२॥
🌿
हिन्द्यर्थः--
और बाल्यावस्था में स्त्री की रक्षा पिता को करनी चाहिए जवानी में पति को रक्षा करनी चाहिये । और वृद्धावस्था में पुत्र की उनकी रक्षा करना चाहिये। इस प्रकार स्वयं को कभी स्वतन्त्र नहीं छोडना चाहिये ॥१.१३२॥
🙏

No comments:

Post a Comment