Sunday, April 11, 2021

हितोपदेश-सुभाषित-श्लोकाः - 1.152

🌷
मूलम्--
पल्लवग्राहि पाण्डित्यं क्रयक्रीतञ्च मैथुनम्।
भोजनञ्च पराधीनं तिस्रः पुंसां विडम्बनाः ॥१.१५२॥

🌺
पदविभागः--
पल्लव-ग्राहि पाण्डित्यं, क्रयक्रीतं च मैथुनम्। भोजनं च पराधीनं, तिस्रः पुंसां विडम्बनाः ॥१.१५२॥
🌸
अन्वयः--
पाण्डित्यं पल्लवग्राहि, मैथुनं च क्रयक्रीतं, भोजनं च पराधीनं- तिस्रः पुंसां विडम्बनाः ॥१.१५२॥
🌼
प्रतिपदार्थः--
पल्लवग्राहि = अंशमात्रेण गृहीतम्, नानाशास्त्रेभ्यः कियतः अपि अंशस्य विशकलितस्य ग्रहणेन समुद्धतम् ; क्रयक्रीतं = वेश्यादितो भाटकेन लब्धम् ; मैथुनं = सुरतम् ; भोजनम् = अन्नग्रहणम् ; पराधीनं = स्ववशात् बहिः ; पुंसां = मनुष्याणाम् ; विडम्बनाः = कदर्थनानि, उपहासायैव ॥१.१५२॥
🌻
तात्पर्यम्--
(अत्र विडम्बनाजनकविषयाः त्रयः उक्ताः) अपूर्णा विद्वत्ता लेशमात्रं ज्ञानं वा, (वाराङ्गनायै पण्यस्त्रियै वा) धनं दत्त्वा उपभुक्तं रतिसुखं, अन्येभ्यः करणीयम् अशनं च प्रतारणकराः विषयाः एते त्रयः॥१.१५२॥
🌿
हिन्द्यर्थः--
क्यों कि-पल्लवग्राही पाण्डित्य-(थोडा थोडा सब कुछ पढ़ना, परन्तु किसी विषय को पूरा पूरा न जानना), द्रव्य देकर मैथुन करना, दूसरे के अधीन होकर पेट पालना (भोजन करना) ये तीनों बातें तो अत्यन्त कष्ट देने बाली और उपहासास्पद ही हैं, अर्थात् निस्सार (व्यर्थ) ही है ॥१.१५२॥
🙏

No comments:

Post a Comment