Sunday, April 11, 2021

हितोपदेश-सुभाषित-श्लोकाः - 1.124

🌷
मूलम्--
नोपभोक्तुं न च त्यक्तुं शक्रोति विषयाञ्जरी ।
अस्थि निर्दशनः श्वेव जिह्वया लेढि केवलम् ॥१.१२४॥

🌺
पदविभागः--
न उपभोक्तुं न च त्यक्तुं शक्रोति विषयान् जरी । अस्थि निर्दशनः श्वेव जिह्वया लेढि केवलम् ॥१.१२४॥
🌸
अन्वयः--
जरी विषयान् न उपभोक्तुं (शक्नोति) न च त्यक्तुं शक्रोति । निर्दशनः श्वेव केवलम् अस्थि जिह्वया लेढि ॥१.१२४॥
🌼
प्रतिपदार्थः--
जरी = जराजीर्णो वृद्धः ; विषयान् = कान्तासुखादीन् ; उपभोक्तुम् = सुखं प्राप्तुं, आनन्दितुम् ; त्यक्तुं = परित्यक्तुं ; शक्नोति = पारयति ; निर्दशनः = दन्तविकलः ; श्वा इव = कुक्कुरवत् ; अस्थि = कीकशम् ; केवलं लेढि = जिह्वया केवलम् आस्वादयति एव ॥१.१२४॥
🌻
तात्पर्यम्--
जर्जरः नरः उपभोगवस्तूनि न च आनन्दितुं न वा हातुं पारयति। (अत्रोदाहरणम्) दन्तै विहीनः शुनकः कर्करं केवलं लिह्यति (दष्टुं न शक्नोति)॥१.१२४॥
🌿
हिन्द्यर्थः--
और वृद्ध मनुष्य न तो विषयों (स्त्री आदि) को भोग ही सकता है, और न उन्हें छोड़ ही सकता किन्तु जिस प्रकार दन्तहीन कुत्ता हड्डी को केवल जीभसे चाटता रहता है, किन्तु उसे चबा नहीं सकता है, वही दशा उस वृद्ध मनुप्य की भी होती है ॥१.१२४॥
🙏

No comments:

Post a Comment