Saturday, February 20, 2021

हितोपदेश-सुभाषित-श्लोकाः - 1.119

🌷
मूलम्--
अदृष्टिदानं कृतपूर्वनाशनम्
अमाननं दुश्चरितानुकीर्तनम् ।
कथाप्रसङ्गेन च नामविस्मृति-
र्विरक्तभावस्य जनस्य लक्षणम् ॥१.११९॥

🌺
पदविभागः--
अदृष्टिदानं कृतपूर्व-नाशनम् अमाननं दुश्चरित-अनुकीर्तनम् । कथा-प्रसङ्गेन च नाम-विस्मृतिः विरक्त-भावस्य जनस्य लक्षणम् ॥१.११९॥
🌸
अन्वयः--
विरक्त-भावस्य जनस्य लक्षणम्- अदृष्टिदानं, कृतपूर्व-नाशनम्, अमाननं, दुश्चरित-अनुकीर्तनम्, कथा-प्रसङ्गेन च नाम-विस्मृतिः (इति)॥१.११९॥
🌼
प्रतिपदार्थः--
अदृष्टिदानम् = अविलोकनम् ; कृतपूर्वनाशनम् = पूर्वोपकारादि-अचिन्तनम् ; अमाननम् = तिरस्कारः, सत्काराभावश्च ; दुश्चरितानुकीर्तनम् = दोषवर्णनम् ; कथाप्रसङ्गेन = कथावसरेणापि ; नामविस्मृतिः = नाम-अस्मरणम् ; विरक्तभातस्य = विरक्तस्य ; जनस्य = मनुष्यस्य ; लक्षणम् = सङ्केतः॥१.११९॥
🌻
तात्पर्यम्--
यः पूर्वानुरागी, अधुना रागरहितः विरक्तश्च सञ्जातः तस्य लक्षणानि एवं सन्ति- सः सहृदं न पश्यति । पूर्वकृतं सर्वं विस्मरति । मित्रं पराभवति । आचरितानां दोषानां वर्णनं करोति । वार्ताप्रसङ्गे नाम अपि विस्मरति ॥१.११९॥
🌿
हिन्द्यर्थः--
असन्तुष्ट होकर देखना, पूर्वकृत कार्यों (उपकारों) को भूल जाना, सत्कार न करना, दोषों को प्रकट करना, अक्सर (मौके) पर नाम तक भी भूल जाना, वे सब विरक्त मनुष्य के लक्षण है ॥१.११९॥
🙏

No comments:

Post a Comment