Sunday, April 11, 2021

हितोपदेश-सुभाषित-श्लोकाः - 1.158

🌷
मूलम्--
तेनाधीतं श्रुतं तेन तेन सर्वमनुष्ठितम् ।
येनाशाः पृष्ठतः कृत्वा नैराश्यमवलम्बितम् ॥१.१५८॥

🌺
पदविभागः--
तेन अधीतं श्रुतं तेन तेन सर्वम् अनुष्ठितम् । येन आशाः पृष्ठतः कृत्वा नैराश्यम् अवलम्बितम् ॥१.१५८॥
🌸
अन्वयः--
येन आशाः पृष्ठतः कृत्वा नैराश्यम् अवलम्बितं, तेन अधीतम्, तेन श्रुतम्, तेन सर्वम् अनुष्ठितम् ॥१.१५८॥
🌼
प्रतिपदार्थः--
अधीतम् = अध्ययनं कृतम्, शास्त्रं पठितम् ; श्रुतम् = गुरुमुखतः आकर्णितम् ; अनुष्ठितम् = सर्वं यज्ञादिकं शुभं कर्म कृतम् ; नैराश्यं = लोभाभावः, सन्तोषः ; अवलम्बितम् = स्वस्मिन् विहितम् ॥१.१५८॥
🌻
तात्पर्यम्--
यः अतितृष्णां त्यक्त्वा मनसि सन्तुष्टिं गतवान्, स एव अधीती, बहुश्रुतः, आचारवान् च ॥१.१५८॥
🌿
हिन्द्यर्थः--
जिसने आशा को लात मार कर नैराश्य (निराशा) का ही अवलम्बन किया है, उसीने सब शास्त्रों को ठीक २ पढा है, और उसी ने शास्त्रों को ठीक२ सुना है और उसी ने सब कुछ कर्त्तव्य कार्य किया है ॥१.१५८॥
🙏

No comments:

Post a Comment