Sunday, April 11, 2021

हितोपदेश-सुभाषित-श्लोकाः - 1.123

🌷
मूलम्--
धनाशा जीविताशा च गुर्वी प्राणभृतां सदा ।
वृद्धस्य तरुणी भार्या प्राणेभ्योऽपि गरीयसी ॥१.१२३॥

🌺
पदविभागः--
धनाशा जीविताशा च गुर्वी प्राणभृतां सदा । वृद्धस्य तरुणी भार्या प्राणेभ्यः अपि गरीयसी ॥१.१२३॥
🌸
अन्वयः--
प्राणभृतां सदा धनाशा जीविताशा च गुर्वी । तरुणी भार्या वृद्धस्य प्राणेभ्यः अपि गरीयसी ॥१.१२३॥
🌼
प्रतिपदार्थः--
यद्यपि- प्राणभृतां = प्राणिनां ; धनाशा = वित्ते इच्छा ; जीविताशा = जीवनयापने आकाङ्क्षा ; सदा = तर्वदा ; गुर्वी = महती, अधिका भवति ; तथापि- वृद्धस्य = जराजीर्णस्य ; तरुणी भार्या = यौवनवती पत्नी ; तु तस्य प्राणेभ्योऽपि = प्राणानाम् अपेक्षया अपि ; गरीयसी = नितरां गुर्वी भवति ; ॥१.१२३॥
🌻
तात्पर्यम्--
यद्यपि- जीवानां द्रविणाकाङ्क्षा, आयुषि कामना च प्रबला भवति, तथापि- गतयौवनस्य प्राणेभ्यः अपि अधिका युवती कान्ता भाति ॥१.१२३॥
🌿
हिन्द्यर्थः--
क्यों कि- सभी प्राणियों को धन की आशा और जीवन की आशा (लालसा) स्वभावतः अधिक होती है । परन्तु वृद्ध पुरुष को तो अपनी युवती स्त्री अपने प्राणों से भी अधिक प्यारी होती है ॥ १.१२३ ॥
🙏

No comments:

Post a Comment