Sunday, April 11, 2021

हितोपदेश-सुभाषित-श्लोकाः - 1.144

🌷
मूलम्--
अत्यन्तविमुखे दैवे व्यर्थे यत्ने च पौरुषे ।
मनस्विनो दरिद्रस्य वनादन्यत् कुतः सुखम् ॥१.१४४॥

🌺
पदविभागः--
अत्यन्त-विमुखे दैवे व्यर्थे यत्ने च पौरुषे । मनस्विनः दरिद्रस्य वनाद् अन्यत् कुतः सुखम् ॥१.१४४॥
🌸
अन्वयः--
दैवे अत्यन्तविमुखे (सति) यत्ने पौरुषे च व्यर्थे (सति) मनस्विनः दरिद्रस्य वनाद् अन्यत् कुतः सुखम् ॥१.१४४॥
🌼
प्रतिपदार्थः--
दैवे = अदृष्टे ; अत्यन्तं विमुखे = नितरां प्रतिकूले सति ; यत्ने = प्रयत्ने च ; पौरुषे = बले च ; व्यर्थे = व्यर्थतां गते सति ; मनस्विनः = मानधनस्य, उन्नतचित्तस्य ; दरिद्रस्य = धनहीनस्य ; वनाद् अन्यत् = स्वदेशं विहाय वनगमनं विना ; कुतः सुखं = क्व सुखं स्यात् ॥१.१४४॥
🌻
तात्पर्यम्--
यदा भाग्यं विमुखं, यदा आत्मबलः, प्रयत्नश्च व्यर्थतां यातः- तदानीम् उत्तममनसः वित्तहीनस्य वनं विहाय क्व सुखम्? नैव कुत्रापि सुखमित्यर्थः ॥१.१४४॥
🌿
हिन्द्यर्थः--
जब विधाता प्रतिकूल हो और जब सब यत्न भी निष्फल हो जाए, तो निर्धन मनस्वी मनुष्य के लिये वन को छोड़कर और काहाँ सुख हो सकता है ? अर्थात् इसे देश छोड़कर अन्यत्र कहीं वनमें चला जाना चाहिए ॥१.१४८॥
🙏

No comments:

Post a Comment