Sunday, April 11, 2021

हितोपदेश-सुभाषित-श्लोकाः - 1.135

🌷
मूलम्--
धनवान् बलवाँल्लोके सर्वः सर्वत्र सर्वदा ।
प्रभुत्वं धनमूलं हि राज्ञामप्युपजायते ॥१.१३५॥

🌺
पदविभागः--
धनवान् बलवान् लोके सर्वः सर्वत्र सर्वदा । प्रभुत्वं धनमूलं हि राज्ञाम् अपि उपजायते ॥१.१३५॥
🌸
अन्वयः--
लोके सर्वः सर्वत्र सर्वदा धनवान् बलवान् । राज्ञाम् अपि प्रभुत्वं धनमूलं हि उपजायते ॥१.१३५॥
🌼
प्रतिपदार्थः--
धनवान् = वित्तयुक्तः ; बलवान् = बलसम्पन्नः ; राज्ञामपि = महाराजानमपि ; प्रभुत्वं = राजत्वं ; धनमूलमेव = धनेनैव, धन-हेतुकमेव ; उपजायते = भवति ॥१.१३५॥
🌻
तात्पर्यम्--
लोके सर्वस्थानेषु सर्वकालेषु धनसम्पन्नः एव बलयुक्तः भवति । राजानः अपि धनकारणेनैव सर्वशासकाः जायन्ते ॥१.१३५॥
🌿
हिन्द्यर्थः--
क्योकि- संसार में सभी जगह, सदा ही, धनी लोग ही बलवान् गिने जाते हैं । राजा लोग भी धन ही के कारण सबके स्वामी बने रहते हैं ॥१.१३५॥
🙏

No comments:

Post a Comment