Sunday, April 11, 2021

हितोपदेश-सुभाषित-श्लोकाः - 1.162

🌷
मूलम्--
परिच्छेदो हि पाण्डित्यं यदापन्ना विपत्तयः ।
अपरिच्छेदकर्तॄणां विपदः स्युः पदे पदे ॥१.१६२॥

🌺
पदविभागः--
परिच्छेदः हि पाण्डित्यं यद्-आपन्ना विपत्तयः । अपरिच्छेद-कर्तॄणां विपदः स्युः पदे पदे ॥१.१६२॥
🌸
अन्वयः--
पाण्डित्यं (तु) यदापन्ना विपत्तयः परिच्छेदः हि । अपरिच्छेदकर्तॄणां पदे पदे विपदः स्युः ॥१.१६२॥
🌼
प्रतिपदार्थः--
परिच्छेदः = सदसतोः सम्यक् ज्ञानं, विचारः ; पाण्डित्यं = विद्वत्ता, कौशलम् ; आपन्नाः = प्राप्ताः । अपरिच्छेदकर्तॄणाम् = अविचार्य कार्यमाचरताम्, अविवेकिनाम् = असन्तुष्टानां वा ॥१.१६२॥
🌻
तात्पर्यम्--
यदा  आपत्तयः आपतन्ति, तदानीं विचार्य कार्यकरणं विज्ञत्वमिति जानीयात्। ये विचारशीलाः न, तेषां तु मुहुर्मुहुः विपत्तयः भवन्ति  ॥१.१६२॥
🌿
हिन्द्यर्थः--
विपत्ति आने पर, विचार कर कार्य करना ही पाण्डित्य (बुद्धिमत्ता) है। विना विचारे काम करने वाले प्राणियों पर तो पद-पद में विपत्तियाँ आती है ॥१.१६२॥
🙏

1 comment:

  1. 1xbet korean casino
    1xbet korean casino septcasino bonus code,over 5 바카라 사이트 years of experience,100% up to ₦100000 welcome bonus,100% up to ₦100000 bet bonus,100% up to ₦100000 deposit bonus,100% up to ₦100000 deposit bonus,100% up to ₦100000 bonus,100% up to ₦100000 bonus,100% 1xbet up to ₦100000

    ReplyDelete