Sunday, April 11, 2021

हितोपदेश-सुभाषित-श्लोकाः - 1.160

🌷
मूलम्--
न योजनशतं दूरं वाह्यमानस्य तृष्णया ।
सन्तुष्टस्य करप्राप्तेऽप्यर्थे भवति नादरः ॥१.१६०॥

🌺
पदविभागः--
न योजन-शतं दूरं वाह्यमानस्य तृष्णया । सन्तुष्टस्य करप्राप्ते अपि अर्थे भवति न आदरः ॥१.१६०॥
🌸
अन्वयः--
न योजन-शतं दूरं वाह्यमानस्य तृष्णया । सन्तुष्टस्य करप्राप्ते अपि अर्थे भवति न आदरः ॥१.१६०॥
🌼
प्रतिपदार्थः--
तृष्णया = आशया ; वाह्यमानस्य = प्रेर्यमाणस्य ; योजनशतमपि न दूरम् = शतं योजनेषु अपि समीपभावः एव ; सन्तुष्टस्य तु = तृप्तिंगतस्य ; करप्राप्ते = हस्तगतेऽपि ; अर्थे = धने, वस्तुनि वा ; न आदरो = उन्नतभावः न भवतीत्यर्थः ॥१.१६०॥
🌻
तात्पर्यम्--
यः अतिलोभात् पीडितः सः शतयोजनस्थानमपि अल्पं मन्यते। यः सन्तृप्तिवान् भवति सः करमितेन धनेनापि महद्भावम् आवहति ॥१.१६०॥
🌿
हिन्द्यर्थः--
जो मनुष्य तृष्णा के वश में हो रहा है, उसके लिये तो १०० सौ योजन (चार सौ कोश) भी दूर नहीं है, पर जो प्राणी सन्तुष्ट है, उसको तो हाथ में आए हुए धन पर भी आदर नहीं होता है, किन्तु उसमें भी उसे उपेक्षा ही होती है ॥१.१६०॥
🙏

No comments:

Post a Comment