Sunday, April 11, 2021

हितोपदेश-सुभाषित-श्लोकाः - 1.138

🌷
मूलम्--
यस्यार्थास्तस्य मित्राणि यस्यार्थास्तस्य बान्धवाः ।
यस्यार्थाः स पुमान् लोके यस्यार्थाः स हि पण्डितः ॥१.१३८॥

🌺
पदविभागः--
यस्य अर्थाः तस्य मित्राणि यस्य अर्थाः तस्य बान्धवाः । यस्य अर्थाः सः पुमान् लोके यस्य अर्थाः सः हि पण्डितः ॥१.१३८॥
🌸
अन्वयः--
यस्य अर्थाः तस्य मित्राणि यस्य अर्थाः तस्य बान्धवाः । यस्य अर्थाः सः पुमान् लोके यस्य अर्थाः सः हि पण्डितः ॥१.१३८॥
🌼
प्रतिपदार्थः--
यस्य = पुंसः ; अर्थाः = धनानि सन्ति ; तस्य = तस्य एव ; मित्राणि = सुहृदः भवन्ति ; बान्धवाः = सम्बन्धिनः ; पुमान् = पुरुषश्रेष्ठः ; लोके  विश्वे ; पण्डितः = विद्वान् ॥१.१३८॥
🌻
तात्पर्यम्--
यस्य समीपे धनं वर्तते सः एव लोके मित्रवान्, बान्धववान्, नरश्रेष्ठः, विद्यावान् इति च प्रसिद्धिं याति। (अत्र धनसम्बद्धां लोकरीतिं दर्शयति । लोकः तथास्तीति एव भावः, न तु तथा भवितव्यमिति।) ॥१.१३८॥
🌿
हिन्द्यर्थः--
जिसके पास धन है, उसीके सब लोग मित्र हैं, उसी के भाह बन्धु है, वह श्रेष्ठ पुरुष है और वही सच्चा पण्डित है ॥१.१३८॥
🙏

No comments:

Post a Comment