Sunday, April 11, 2021

हितोपदेश-सुभाषित-श्लोकाः - 1.133

🌷
मूलम्--
स्त्रियो हि चपला नित्यं देवानामपि विश्रुतम्।
ताश्चापि रक्षिता येषां ते नराः सुखभागिनः ॥१.१३३॥

🌺
पदविभागः--
स्त्रियः हि चपलाः नित्यं देवानामपि विश्रुतम् । ताः च अपि रक्षिता येषां ते नराः सुखभागिनः ॥१.१३३॥
🌸
अन्वयः--
देवानामपि स्त्रियः हि नित्यं चपलाः (इति) विश्रुतम् । येषां ताः च अपि रक्षिता ते नराः सुखभागिनः ॥१.१३३॥
🌼
प्रतिपदार्थः--
(न केवलं मानुषाणामेव, किन्तर्हि) देवानाम् अपि स्त्रियः = लक्ष्मी-प्रभृतयः स्त्रियः ; चपलाः = चञ्चलाः ; इति  विश्रुतं = पुराणादौ प्रसिद्धमेव ; ताः = प्रकृति-चपलाः स्त्रियः ; येषां = अन्येषां पुसां, यैर्वा पुरुषैः ; रक्षिताः = सुरक्षिताः, शीले स्थापिताः ; ते एव नराः सुखभागिनः = लोके सुखिनः ॥१.१३३॥
🌻
तात्पर्यम्--
देवतानामपि नार्यः नित्यं चञ्चलाः इति प्रसिद्धमेव। तादृश्यपि नार्यः येषां पुरुषाणां सुरक्षिताः सन्ति, एते सुखिनः सन्ति॥१.१३३॥
🌿
हिन्द्यर्थः--
क्योकि- स्त्रियाँ सदा चञ्चल हैं- यह बात लक्ष्मी आदिके विषय में देवताओं में भी प्रसिद्ध है । अतः जिन पुरुषों की स्त्रियां सुशील व सुरक्षित हैं, वे ही मनुष्य संसार में सुखी हैं ॥१.१३३॥
🙏

No comments:

Post a Comment