Sunday, April 11, 2021

हितोपदेश-सुभाषित-श्लोकाः - 1.128

🌷
मूलम्--
न स्त्रीणामप्रियः कश्चित्प्रियो वापि न विद्यते ।
गावस्तृणमिवारण्ये प्रार्थयन्ति नवं नवम् ॥१.१२८॥

🌺
पदविभागः--
न स्त्रीणाम् अप्रियः कश्चित् प्रियः वा अपि न विद्यते । गावः तृणम् इव अरण्ये प्रार्थयन्ति नवं नवम् ॥१.१२८॥
🌸
अन्वयः--
कश्चित् स्त्रीणाम् अप्रियः प्रियः वा अपि न विद्यते । गावः अरण्ये नवं नवं तृणं प्रार्थयन्ति इव (ताः अपि)॥१.१२८॥
🌼
प्रतिपदार्थः--
स्त्रीणां = नारीणां ; प्रियः = हृदयसमीपवर्ती ; अप्रियः = इष्टाभावपात्रम् ; कश्चित् न विद्यते = कोपि न अस्ति ;  अरण्ये = वने ; गावः = धेनवः ; नवं नवं = प्रत्यहं नूतनं नूतनं ; तृणम् = हरितम् ; इव = वत् ; प्रार्थयन्ति = इच्छन्ति ॥१.१२८॥
🌻
तात्पर्यम्--
नारीणां इष्टः, इष्टरहितः वा कोपि न भवति। (अत्रोदाहरणम्) धेनवः वने नवं नवं त्रिणम् अभिलषन्ति, (तथैव वनिताः अपि नूतनं पुरुषम् काङ्क्षन्ति)॥१.१२८॥
🌿
हिन्द्यर्थः--
और भी- स्त्रियों का न तो कोई प्रिय है और न उनका कोई अप्रिय ही है । किन्तु जैसे गाय वन में नया नया तृण (घास) ढूँढती रहती हैं, (वैसे ही स्त्रियां भी नये नये पुरुषों को खोजा करती हैं) ॥१.१२८ ॥
🙏


No comments:

Post a Comment