Sunday, April 11, 2021

हितोपदेश-सुभाषित-श्लोकाः - 1.137

🌷
मूलम्--
अर्थेन तु विहीनस्य पुरुषस्याल्पमेधसः ।
क्रियाः सर्वा विनश्यन्ति ग्रीष्मे कुसरितो यथा ॥१.१३७॥
🌺
पदविभागः--
अर्थेन तु विहीनस्य पुरुषस्य अल्प-मेधसः । क्रियाः सर्वा विनश्यन्ति ग्रीष्मे कुसरितः यथा ॥१.१३७॥
🌸
अन्वयः--
अर्थेन तु विहीनस्य पुरुषस्य अल्प-मेधसः । क्रियाः सर्वा विनश्यन्ति ग्रीष्मे कुसरितः यथा ॥१.१३७॥
🌼
प्रतिपदार्थः--
अर्थेन = धनेन ; विहीनस्य = रहितस्य ; अल्पमेधसः = स्वल्पमतेः ; सर्वाः क्रियाः = सर्वाणि कर्माणि ; विनश्यन्ति = हीयन्ते ; ग्रीष्मे = आतपकाले ; कुसरितः = स्वल्पजला नद्यः ; ॥१.१३७॥
🌻
तात्पर्यम्--
यथा अधिके आतपे अल्पनीरयुक्ताः नद्यः शुष्यन्ति, तथैव बुद्धिहीनस्य धनहीनस्य प्रयतनानि सर्वाणि व्यर्थानि भवन्ति॥१.१३७॥
🌿
हिन्द्यर्थः--
धनहीन (दरिद्र) हो जाने से अल्पबुद्वि वाले भाग्यहीन मनुष्य के सभी काम उसी प्रकार बिगड़े जाते हैं, जैसे गरमी में सब छोटी छोटी नदियाँ सूख जाती है ॥१.१३७॥
🙏

No comments:

Post a Comment