Sunday, April 11, 2021

हितोपदेश-सुभाषित-श्लोकाः - 1.145

🌷
मूलम्--
मनस्वी म्रियते कामं कार्पण्यं न तु गच्छति ।
अपि निर्वाणमायाति नानलो याति शीतताम् ॥१.१४५॥

🌺
पदविभागः--
मनस्वी म्रियते कामं कार्पण्यं न तु गच्छति । अपि निर्वाणम् आयाति न अनलः याति शीतताम् ॥१.१४५॥
🌸
अन्वयः--
मनस्वी म्रियते कामं कार्पण्यं न तु गच्छति । अपि निर्वाणम् आयाति न अनलः याति शीतताम् ॥१.१४५॥
🌼
प्रतिपदार्थः--
मनस्वी = उन्नतचेतः ; कामं = इच्छया ; म्रियते=स्वप्राणान् जहाति ; कार्पण्यं = दैन्यम् ; गच्छति, आयाति, याति = स्थितिं प्राप्नोति ; निर्वाणं = शान्तिम् ; शीततां = शैत्यम् ; अनलः = वह्निः ॥१.१४५॥
🌻
तात्पर्यम्--
मानधनी नरः इच्छापूर्वकं मरणं प्राप्नोति किन्तु दीनस्थितिं न आप्नोति । (अस्योदाहरणम्) अनलः अन्ततो गत्वा उपशाम्यति किन्तु शीतो न भवति॥१.१४५॥
🌿
हिन्द्यर्थः--
मनस्वी मनुष्य मर भले ही जाता है, परन्तु वह किसी के सामने दीनता कभी नहीं प्रगट करता है। देखो, अग्नि बुझ तो जरूर जाता है, परन्तु वह कभी शीतल नहीं होता है ॥१.१४५॥
🙏

No comments:

Post a Comment