Monday, February 29, 2016

हितोपदेश-सुभाषित-श्लोकाः - 0.42



मूलम्-
हीयते हि मतिस्तात हीनैः सह समागमात् ।
समैश्च समतामेति विशिष्टैश्च विशिष्टताम्॥४२॥
पदविभागः-
हीयते हि मतिः तात हीनैः सह समागमात् । समैः च समताम् एति विशिष्टैः च विशिष्टताम्॥४२॥
अन्वयः-
तात, हीनैः सह समागमात् मतिः हीयते हि । समैः च समताम् एति । विशिष्टैः च विशिष्टताम्॥४२॥
प्रतिपदार्थः-
‘ताते’ति सम्बोधनम् ; तात = हे वत्स! ;  
हीनैः = अधमैः, मूर्खैः ;  
समागमात् = मित्रत्वात्, साङ्गत्यात् ;  
मतिः = बुद्धिः ;  
हीयते = अल्पतामेति, क्षयमेति
समैः = स्वात्मतुल्यैः, ये समानबुद्धयः भवन्ति तैः सह ;  
समतां = समान-बौद्धिक-स्थितिं
विशिष्टैः = स्वस्माद् अधिकैः, ये विलक्षण-बुद्धयः भवन्ति तैः सह ; विशिष्टता= वैदुष्यं, महत्त्वञ्च ॥४२॥
तात्पर्यम्-
हे वत्स, अल्पबुद्धिभिः सहवासेन धीशक्तिः क्षीयते। स्वतुल्यधीभिः सह साङ्गत्येन समा धीस्थितिः भवति। स्वस्मात् विशेषेण अधिकमतिभिः सह सख्यतया नरः स्वयमपि महान् भवति।

No comments:

Post a Comment