Monday, February 29, 2016

हितोपदेश-सुभाषित-श्लोकाः - 0.20



मूलम्-
को धन्यो बहुभिः पुत्रैः कुशूलापूरणाढकैः ।
वरमेकः कुलालम्बी यत्र विश्रूयते पिता॥२
पदविभागः-
कः धन्यः बहुभिः पुत्रैः कुशूल-आपूरण-आढकैः । वरम् एकः कुल-आलम्बी यत्र विश्रूयते पिता ॥२
अन्वयः-
कुशूल-आपूरण-आढकैः कः धन्यः बहुभिः पुत्रैः एकः कुल-आलम्बी वरम् । यत्र पिता विश्रूयते ॥२
प्रतिपदार्थः-
कुशूल-आपूरण-आढकैः = धान्य-कोष्ठक-पूरण-असमर्थैः आढकपात्रैः इव। 
[कुशूलं- = धान्यावपनम्- आढकम्- = आढकपरिमितम् धान्यपात्रम् (अढाई सेर का) ]; = स्वल्पाशयैः तुच्छैः
बहुभिः पुत्रैरपि ;  
कः धन्यः = श्रेष्ठः, धनवान् ;  
एकः कुल-आलम्बी = येन कुल आलम्ब्यते ;  
वरम् = श्रेष्ठः
यत्र = यस्मिन् पुत्रे जाते
पिता = जनकः ;  
विश्रूयते = लोके महीयते ; ॥२
तात्पर्यम्-
कः पुमान् अल्पाशयैः पुत्रैः धनी इति लोके विश्रूयते? यः पुत्रः कुलं धरति, यस्य जातेन कुलस्य आलम्बः भवति, स एव पुत्रः; तेनैव पिता जगति कीर्तिं विन्दति।
(अथवा अन्ये तुखरीवाहादिपरिमितैः, आढकपरिमितैः च पुत्रस्थानीयधान्यादिभिः कः धनी इति गण्यते? कुशूलादिमितेनापि धान्यराशिना न कोपि धन्यतां लभते। एकेन कुलदीपकेन रत्नादिना, कौस्तुभमणिना सागर इव पिता धनी श्रेष्ठश्च भवतिइत्यर्थमाहुः)

No comments:

Post a Comment