Monday, February 29, 2016

हितोपदेश-सुभाषित-श्लोकाः - 0.39



मूलम्-
रूपयौवनसम्पन्ना विशालकुलसम्भवाः ।
विद्याहीना न शोभन्ते निर्गन्धा इव किंशुकाः॥३९॥
पदविभागः-
रूप-यौवन-सम्पन्नाः विशाल-कुल-सम्भवाः । विद्याहीनाः न शोभन्ते निर्गन्धाः इव किंशुकाः॥३९॥
अन्वयः-
रूप-यौवन-सम्पन्नाः विशाल-कुल-सम्भवाः (अपि) विद्याहीनाः निर्गन्धाः किंशुकाः इव न शोभन्ते ॥३९॥
प्रतिपदार्थः-
रूपेण = सौन्दर्येण, शरीरकान्त्या च ;  
यौवनेन = युवत्वकृतेन वपुः ;  
सम्पन्नाः = शोभिताः अपि ;  
किञ्च--विशालकुलमम्भवाः = महाकुलप्रसूता अपि
विद्याहीनाः = मूर्खाः
निर्गन्धाः = (सुरूपा अपि) गन्धशून्याः ;
किंशुकाः = पलाशकुसुमानीव ; 
न शोभन्ते = लोके न विराजन्ते ॥३९॥
तात्पर्यम्-
सुन्दराः, युवकाः, उन्नत-कुले जाताः अपि नराः ज्ञानेन विना, गन्धहीन-किंशुक-पुष्पाणीव न शोभन्ते ।

No comments:

Post a Comment