Monday, February 29, 2016

हितोपदेश-सुभाषित-श्लोकाः - 0.13



मूलम्-
अजातमृतमूर्खाणां वरमाद्यौ न चान्तिमः ।
सकृद्दुःखकरावाद्यावन्तिमस्तु पदे पदे॥१३॥
पदविभागः-
अजात-मृत-मूर्खाणां वरम् आद्यौ न च अन्तिमः । सकृद्-दुःख-करौ आद्यौ अन्तिमः तु पदे पदे॥१३॥
अन्वयः-
अजात-मृत-मूर्खाणां (इति त्रिविधानां पुत्राणां मध्ये) वरम् आद्यौ (द्वौ) न च अन्तिमः (मूर्खः)। सकृद् दुःख-करौ आद्यौ अन्तिमः तु पदे पदे (दुःख-करः)॥१३॥
प्रतिपदार्थः-
अजातः = अनुत्पन्नः;  
मृतः = उत्पन्नोऽपि विगतप्राणः;  
मूर्खः = मूढः, जडः;  
वरम् = श्रेष्ठौ
आद्यौ = (अत्र) अजात-मृतौ;  
न च अन्तिमः = (अत्र) न मूर्खः;  
सकृद्-दुःख-करौ = एकवारमेव दुःखं दत्तः;  
आद्यौ = (अत्र) अजात-मृतौ;  
अन्तिमः = (अत्र) मूर्खः
तु पदे पदे = सर्वदा, यावज्जीवम्॥१३॥
तात्पर्यम्-
अनुत्पन्न-मृत-पुत्रौ एकवारमेव दुःखं ददाति। मूर्खस्तु आजन्ममरणं दुःखयति। अतः अनुत्पन्न-मृत-पुत्रौ मूर्खपुत्रात् वरम्।

आङ्ग्लेय्यार्थः-
Out of unborn son, dead, and dull-headed one- first two are better, not the last one. The first two are cause of pain only once, but last one (causes sorrow) in every step (in life).

हिन्द्यर्थः-

जो उत्पन्न ही नहीं हुआ है (अजात), अथवा उत्पन्न होकर मर गया है (मृत), और मूर्ख - इन तीनों में से पहले दो तो कुछ अच्छे हैं, परन्तु अन्तिम (मूर्ख) पुत्र तो कभी अच्छा नहीं है, क्यों कि प्रथम दो पुत्र तो एकही बार दुःख देते हैं, परन्तु अन्तिम (मूर्ख) तो सदा दुःखदाई होता है ॥
 

No comments:

Post a Comment