Monday, February 29, 2016

हितोपदेश-सुभाषित-श्लोकाः - 0.25



मूलम्-

आहारनिद्राभयमैथुनञ्च सामान्यमेतत् पशुभिर्नराणाम् ।

धर्मो हि तेषामधिको विशेषो धर्मेण हीनाः पशुभिः समानाः॥२५॥

पदविभागः-

आहार-निद्रा-भय-मैथुनञ्च सामान्यम् एतत् पशुभिः नराणाम् । धर्मः हि तेषां अधिकः विशेषः धर्मेण हीनाः पशुभिः समानाः॥२५॥

अन्वयः-

आहार-निद्रा-भय-मैथुनञ्च एतत् नराणाम् पशुभिः सामान्यम् । हि तेषां धर्मः अधिकः विशेषः । धर्मेण हीनाः पशुभिः समानाः॥२५॥

प्रतिपदार्थः-

आहार-निद्रा-भय-मैथुनञ्च ~ आहारश्च, निद्रा च, भयञ्च, मैथुनं च = रतिश्च, एषां समाहारः ~ आहार-निद्राभयमैथुनम् । एतत् ;  
नराणां = पुंसां ;  
पशुभिः = गवादिभिः पशुभिः ;  
सामान्यं= तुल्यम् एव
हि = यतः ;  
तेषां = नराणाम् ;  
धर्मः = विद्य-विनय-धर्माचारादिः एव ;  
अधिकः = असदृशः, अतिरिक्तः अंशः, तत्र अवर्तमानः
विशेषः = भेदकः
धर्मेण हीनाः = रहिताः नरास्तु ;  
पशुभिः समानाः = पशुतुल्या एव इत्यर्थः ॥२५॥

तात्पर्यम्-

अन्नादनं, शयनं, प्राणभीतिः, रतीच्छा च चतुष्पादजन्तूनां मनुष्याणां च समानधर्माः भवन्ति। तयोः द्वयोः धर्माचरणमेव भेदः। नराणां धर्मः अतिरिक्ततया विशेषांशो भवति। ये पुरुषाः धर्माचरणरहिताः ते पशुसदृशाः  भवन्ति।

No comments:

Post a Comment