Sunday, February 28, 2016

हितोपदेश-सुभाषित-श्लोकाः - 0.5



मूलम्-
संयोजयति विद्यैव नीचगापि नरं सरित् ।
समुद्रमिव दुर्घर्षं नृपं भाग्यमतः परम्॥५॥
पदविभागः-
संयोजयति विद्या व नीचगा पि नरं सरित् । समुद्रम् व दुर्घर्षं नृपं भाग्यम् तः परम्॥५॥
अन्वयः-
नीचगा अपि सरित् समुद्रम् इव विद्या एव (नीचगा अपि) दुर्धर्षं नरं नृपं संयोजयति। अतः परं भाग्यम् (प्रमाणम्) ॥५॥
प्रतिपदार्थः-
नीचगा अपि = निम्नगा अपि;  
सरित् = नदी
समुद्रम् इव; विद्या
एव = केवलं
(नीचगा अपि = नीचजनस्था अपि) 
दुर्धर्षं = दुरासदं, दुष्प्रापं, दुर्लभदर्शनं
नृपं = राजानं
नरं संयोजयति = तेन सह पुरुषं सङ्गमयति। 
अतः परं = तेन सह समागमानन्तरं;  
भाग्यम् = भाग्यानुसारेण ततो धनरत्नादीनां लाभः॥५॥
तात्पर्यम्-
नदी यथा निम्नस्थानात् गच्छन्ती अपि समुद्रं गच्छति, तथैव विद्या नीचजनमपि- राजानं संगतिं नयति।

1 comment:

  1. श्लोकेस्मिन् दुर्घर्षं इति अस्ति।तत् दुर्धर्षं इति भवेत् खलु?

    ReplyDelete