Monday, February 29, 2016

हितोपदेश-सुभाषित-श्लोकाः - 0.40



मूलम्
मूर्खोऽपि शोभते तावत् सभायां वस्त्रवेष्ठितः ।
तावच्च शोभते मूर्खो यावत्किञ्चिन्न भाषते ॥४०॥
पदविभागः-
मूर्खः अपि शोभते तावत् सभायां वस्त्रवेष्ठितः । तावत् च शोभते मूर्खः यावत्किञ्चिन्न भाषते ॥४०॥
अन्वयः-
मूर्खः अपि सभायां वस्त्रवेष्ठितः तावत् शोभते । मूर्खः यावत् किञ्चित् न भाषते तावत् च शोभते ॥४०॥
प्रतिपदार्थः-
मूर्खः = मूढबुद्धिः, अल्पधीः, अर्धज्ञानी ;  
शोभते = साधु दृश्यते
सभायां = विद्वद्गोष्ठ्याम्
तावत् = निश्चयेन ;  
वस्त्रवेष्टितः = महार्ह-पट्ट-वस्त्रावृतः, (दुशाला ओढे हुए) ;  
भाषते = वदति ॥४०॥
तात्पर्यम्-
मूढः पुरुषः अपि (सुसज्जीभूय सुन्दर)वस्त्राणि धृत्वा सभायां निश्चयेन शोभनो दृश्यते । यावत्कालं सः किमपि न वदति, तावत् पर्यन्तं सः (पण्डित इव) आदरं प्राप्नोति।

No comments:

Post a Comment