Monday, February 29, 2016

हितोपदेश-सुभाषित-श्लोकाः - 0.38


मूलम्-

माता शत्रुः पिता वैरी येन बालो न पाठितः ।

न शोभते सभामध्ये हंसमध्ये बको यथा॥३८॥


पदविभागः-

माता शत्रुः पिता वैरी येन बालः न पाठितः । न शोभते सभा-मध्ये हंस-मध्ये बकः यथा॥३८॥


अन्वयः-

माता शत्रुः पिता वैरी येन बालः न पाठितः । सभा-मध्ये (सः) हंस-मध्ये यथा बकः (तथा) न शोभते ॥३८॥


प्रतिपदार्थः-

माता = जननी ; पिता = जनकः ; येन = पित्रा ; बालः = पुत्रः ; न पाठितः = अध्ययनं न कारितः, शिक्षा न प्रापयितः ; सभामध्ये = पण्डितानां समवाये, विद्वत्समाजे ; हंसमध्ये बक इव ; न शोभते = न प्रतिष्ठां लभते। 'याभ्या'मिति पाठान्तरम्॥३८॥


तात्पर्यम्-

यं बालं माता पिता च न ज्ञानं प्रदापयन्ति, तौ (तस्य) शत्रू इव भवतः । सः विदुषां पुरतः न स्थातुं शक्नोति । हंसानां समूहे बक इव स भवति।

यौ पितरौ स्वपुत्रं न शिक्षयन्ति तौ अशिक्षिताय स्वपुत्राय शत्रू भवतः, हंसानां समूहे बकः यथा न प्रकाशते तथैवायमशिक्षितः बालोपि विदुषां समूहे न शोभते, तस्मात् पितृभ्यामवश्यमपत्यानि शिक्षणीयानीति अस्य भावः.।

No comments:

Post a Comment