Monday, February 29, 2016

हितोपदेश-सुभाषित-श्लोकाः - 0.31



मूलम्-
उद्योगिनं पुरुषसिंहमुपैति लक्ष्मी-
र्दैवेन देयमिति कापुरुषा वदन्ति ।
दैवं निहत्य कुरु पौरुषमात्मशक्त्या
यत्ने कृते यदि न सिध्यति कोऽत्र दोषः॥३१॥
पदविभागः-
उद्योगिनं पुरुष-सिंहम् उपैति लक्ष्मीः दैवेन देयम् इति कापुरुषाः वदन्ति । दैवं निहत्य कुरु पौरुषम् आत्म-शक्त्या यत्ने कृते यदि न सिध्यति कः अत्र दोषः॥३१॥
अन्वयः-
उद्योगिनं पुरुष-सिंहम् लक्ष्मीः उपैति । कापुरुषाः दैवेन देयम् इति वदन्ति । दैवं निहत्य, आत्म-शक्त्या पौरुषं कुरु । यत्ने कृते यदि न सिध्यति कः अत्र दोषः॥३१॥
प्रतिपदार्थः-
उद्योगिनम् = प्रयत्नशीलं ;  
पुरुषसिंहं = (~पुरुषः सिंह इव, पुरुषसिंहस्तं) सिंहवद् विक्रमशालिनं पुरुषश्रेष्ठम्
लक्ष्मीः = धनं, सम्पत्तिः, सफलता, जयः ;  
स्वयमेव = स्वत एव
उपैति = आगच्छति
कापुरुषाः = उद्योगशक्तिशून्याः, भयशीलाः, कातरा एव, न शूराः
दैवेन देयम् इति = भाग्येन एव दीयते (सर्वं सुखं दुःखं वेति) ;  
वदन्ति = कथयन्ति
दैवम् = भाग्यं, अदृष्टं
निहत्य = तन्मुखप्रेक्षितां विहाय, तदुपेक्ष्येति वा ;  
पौरुषम् = उद्योगं ; कुरु
यत्ने = उद्योगे ; कृते सति ;  
यदि = चेत् ;  
कार्यं न सिध्यति (तर्हि अस्मिन्विषये)
कः = को वा पुंसः
दोषः = अपकर्षकारकं
(नैव कश्चिद्दोष इत्यर्थः) । 
यद्वा-अत्र = यत्ने एव कः = कोऽपि दोषः = त्रुटिरस्तीति विभाव्यम्, अन्यथा बलवति यत्ने सति अवश्यमेव कार्यं भवत्येवेत्यवधेयमित्यन्ये व्याचक्षते ॥३१॥
तात्पर्यम्-
यः प्रयत्नशीलः सिंहवत् विक्रमशाली पुरुषः, सः सफलत्वं प्राप्नोति। भयशीलिनः तु भाग्येनैव दीयते इति ब्रुवन्ति। अतः भाग्यमुपेक्ष्य, प्रयत्नं कुरु। यदि यत्नं कृत्वा अपि फलं न प्राप्यते, तर्हि न कोऽपि दोषस्तत्र। अथवा, यदि न प्राप्यते फलं, तर्हि यत्ने को दोषः?’ इति चिन्तनीयम्।

No comments:

Post a Comment