Monday, February 29, 2016

हितोपदेश-सुभाषित-श्लोकाः - 0.41



मूलम्
काचः काञ्चनसंसर्गाद् धत्ते मारकतीर्द्युतीः ।
तथा सत्सन्निधानेन मूर्खो याति प्रवीणताम्॥४१॥
पदविभागः-
काचः काञ्चन-संसर्गाद् धत्ते मारकतीः द्युतीः । तथा सत्सन्निधानेन मूर्खः याति प्रवीणताम्॥४१॥
अन्वयः-
काचः काञ्चन-संसर्गाद् मारकतीः द्युतीः धत्ते । तथा मूर्खः सत्सन्निधानेन प्रवीणताम् याति ॥४१॥
प्रतिपदार्थः-
काचः = मृत्तिकाभेदः ;  
काञ्चनम् = सुवर्णम्
संसर्गाद् = सम्पर्कात् ;  
मारकतीं = मरकतमणि-सम्बन्धिनीं, तत्तुल्यतामिति यावत् [मरकतः=पन्ना]
द्युतीः = प्रकाशान्
सत्सन्निधानेन = सतां साङ्गत्येन ;  
प्रवीणतां = कुशलतां, पाण्डित्यञ्च ;  
याति = लभते॥४१॥
तात्पर्यम्-
काञ्चनस्य सम्पर्केण काचः अपि मरकतमणिरिव कान्तिं प्राप्नोति। तथैव बुद्धिहीनोऽपि सज्जनानां सङ्गतौ कौशल्यं लभते।

No comments:

Post a Comment