Monday, February 29, 2016

हितोपदेश-सुभाषित-श्लोकाः - 0.29



मूलम्-
यदभावि न तद् भावि भावि चेन्न तदन्यथा ।
इति चिन्ताविषघ्नोऽयमगदः किं न पीयते॥२९॥
पदविभागः-
यद् अभावि न तद् भावि भावि चेद् न तद् अन्यथा । इति चिन्ता-विषघ्नः अयम् अगदः किं न पीयते॥२९॥
अन्वयः-
यद् अभावि, न तद् भावि ; भावि चेद् तद् न अन्यथा इति चिन्ता-विषघ्नः अयम् अगदः किं न पीयते॥२९॥
प्रतिपदार्थः-
यत् = सुखादि
अभावि = न भावि ;  
तत् न भावि = न भवितुं न शक्यते
चेत् = यदि ;  
भावि = सुखदुःखादिकं भावि, तत् = भाविसुखादि ;  
न अन्यया = न दूरीकर्तुं शक्यम्
इति = इत्ययं
चिन्ता एव विषं, तद्-हन्ति इति चिन्ताविषघ्नः = चिन्ताविषापहारी ;  
अगदः = औषधं, किं न = कुतो न ;  
पीयते = सेव्यते ॥२९॥
तात्पर्यम्-
यद्भावि, तद्विना प्रयत्नमपि भवति। यन्न भावि तत् प्रयत्न-सहस्रेणापि न भवति। अतः अलं चिन्तया इति-- चिन्तानाम विषं हरन् विचार-औषधः जनैः किमर्थं न सेव्यते? अर्थात्- यद्भावि तद्भविष्यत्येव ; यच्च न भावि तन्न भविष्यत्येव, दैवाधीनमेव सर्वम् ; तत्र किं वृथा चिन्तया आयासेन च - इत्याशयः॥

No comments:

Post a Comment