Monday, February 29, 2016

हितोपदेश-सुभाषित-श्लोकाः - 0.22



मूलम्-
अनभ्यासे विषं विद्या अजीर्णे भोजनं विषम् ।
विषं सभा दरिद्रस्य  वृद्धस्य तरुणी विषम् ॥२२॥
पदविभागः-
अनभ्यासे विषं विद्या अजीर्णे भोजनं विषम् । विषं सभा दरिद्रस्य  वृद्धस्य तरुणी विषम् ॥२२॥
अन्वयः-
अनभ्यासे (सति) विद्या विषं । अजीर्णे भोजनं विषम् । दरिद्रस्य सभा विषं । वृद्धस्य तरुणी विषम् ॥२२॥
प्रतिपदार्थः-
अनभ्यासे (सति) = पुनःपुनरनुशीलनाभावे, पौनःपुन्येन करणाभावे
विद्या ; विषं = अपमानस्थानत्वात् विषवद् दुःखप्रदा
अजीर्णे = कुक्षौ अपक्वे आहारे (सति) ;  
भोजनं = अन्नं
विषम् = जीवितापहारकत्वात् विषवद् दुःखप्रदम्
दरिद्रस्य = धनहीनस्य, निर्धनस्य
सभा = सदः, परिषद् ;  
विषं = सन्तापजनकत्वात् विषवद् दुःखप्रदा ;  
वृद्धस्य = विगतयौवनस्य
तरुणी = युवा स्त्री ;  
विषम् = अयोग्यत्वात् विषवद् दुःखप्रदा ; ॥२२॥
तात्पर्यम्-
अभ्यासाभावे विद्या हानिकरा भवति । (आवृत्त्यभावे नरः अधिगतविद्योऽपि सन् आवश्यकतायां सत्यां तां नोपयोक्तुं पारयेत् । अतः तस्य विद्यावत्त्वमेव शङ्क्यते जनैः ।) (उदरे जीर्णमभूत्वा यदान्नं यथातथं तिष्ठेत्, तदा अस्वास्थ्यं जनयति । अतः) अपाके खाद्यं विषं भवति । (धनाभावे उत्तमवस्त्रादीनां राहित्यात् जनसमूहेषु अपमानमनुभवेदिति) अकिञ्चनस्य सदः विषतुल्यं भवति । (तरुण्या सह सम्पर्कः यौवने सुख-सन्तानादिकारकं भवति । तदनावश्यकत्वात् शरीरशैथिल्याच्च) वयोऽधिकस्य स्त्रीसम्पर्कः विषं (अनारोग्यकरः) भवति।

No comments:

Post a Comment