Saturday, February 20, 2021

हितोपदेश-सुभाषित-श्लोकाः - 1.103

 🌷
मूलम्--
पटुत्वं सत्यवादित्वं कथायोगेन बुद्ध्यते ।
अस्तब्धत्वमचापल्यं प्रत्यक्षेनावगम्यते ॥१.१०३॥

🌺
पदविभागः--
पटुत्वं सत्य-वादित्वं कथा-योगेन बुद्ध्यते । अस्तब्धत्वम् अचापल्यं प्रत्यक्षेन अवगम्यते ॥१.१०३॥
🌸
अन्वयः--
पटुत्वं सत्य-वादित्वं (च) कथा-योगेन बुद्ध्यते । अस्तब्धत्वम् अचापल्यं प्रत्यक्षेन अवगम्यते ॥१.१०३॥
🌼
प्रतिपदार्थः--
पटुत्वं = कुशलत्वम् ; सत्यवादित्वम् = सदा सत्यं वचनं ; कथायोगैन = प्रसङ्गेन ; बुध्यते = सर्वैर्ज्ञातुं शक्यते, मया च ज्ञायते ; अस्तब्धत्वम् = अजडत्वम्, अभीतत्वम् ; अचापल्यं = स्थिरत्वम् ; प्रत्यक्षेण = सावाद्दर्शनेन ; साक्षात् = त्वन्मुखदर्शनादेव च मया ज्ञायते इति भावः ॥१.१०३॥
🌻
तात्पर्यम्--
मनुष्यः समर्थः, सत्यवादी वा अस्ति, न वेति प्रसङ्गात् ज्ञायते। (तदर्थं सन्दर्भादिकस्य आवश्यकता वर्तते।) किन्तु सः जडः नास्ति, चपलः नास्तीति प्रत्यक्षमेव ज्ञायते॥१.१०३॥
🌿
हिन्द्यर्थः--
मनुष्य की चतुराई और सचाई तो बात चीत करने से मालूम होती है, पर मनुष्य की नमता और गम्भीरता ता उसे देखने से ही मालूम हो जाती है ॥१.१०३॥
🙏

No comments:

Post a Comment