Saturday, February 20, 2021

हितोपदेश-सुभाषित-श्लोकाः - 1.111

🌷
मूलम्--
यस्मिन् देशे न सम्मानो न वृत्तिर्न च बान्धवः ।
न च विद्यागमः कश्चित् तं देशं परिवर्जयेत् ॥१.१११॥

🌺
पदविभागः--
यस्मिन् देशे न सम्मानः न वृत्तिः न च बान्धवः । न च विद्या-आगमः कश्चित् तं देशं परिवर्जयेत् ॥१.१११॥
🌸
अन्वयः--
यस्मिन् देशे सम्मानः न, वृत्तिः न, बान्धवः च न, विद्या-आगमः च न कश्चित् (वर्तेत), तं देशं परिवर्जयेत् ॥१.१११॥
🌼
प्रतिपदार्थः--
सम्मानः = सत्कारः ; वृत्तिः = जीविका ; बान्धवाः = ज्ञातिनः, परिचिताः, मित्राणि वा ; विद्यागमः = विद्यालाभः ; परिवर्जयेत् = विमुञ्चेत् ॥१.१११॥
🌻
तात्पर्यम्--
यत्र स्वस्मै आदरभावः न वर्तते, वित्ताय कार्यनियोगः नास्ति, बन्धुजनाः न सन्ति, ज्ञानलाभः न विद्येत तस्मिन् प्रदेशविशेषे कदापि न वस्तव्यम्। त्यक्त्वा गन्तव्यम् ॥१.१११॥
🌿
हिन्द्यर्थः--
जिस देश में सम्मान न हो, कोई जीविका न हो, कोई मित्र न हो, और न किसी प्रकार की विद्या की प्राप्ति ही हो, उस देश को छोड़ देना चाहिये, उसमें कभी नहीं रहना चाहिये ॥१.१११॥
🙏

No comments:

Post a Comment