Saturday, February 20, 2021

हितोपदेश-सुभाषित-श्लोकाः - 1.106

🌷
मूलम्--
स्थानभ्रष्टा न शोभन्ते दन्ताः केशा नखा नराः ।
इति विज्ञाय मतिमान् स्वस्थानं न परित्यजेत् ॥१.१०६॥

🌺
पदविभागः--
स्थानभ्रष्टाः न शोभन्ते दन्ताः केशाः नखाः नराः । इति विज्ञाय मतिमान् स्वस्थानं न परित्यजेत् ॥१.१०६॥
🌸
अन्वयः--
दन्ताः केशाः नखाः नराः (च) स्थानभ्रष्टाः न शोभन्ते इति विज्ञाय मतिमान् स्वस्थानं न परित्यजेत् ॥१.१०६॥
🌼
प्रतिपदार्थः--
दन्ताः = दशनाः ; केशाः = मूर्धजाः ; नखाः = अङ्गुल्यन्ताः ; नराः = मनुष्याः ; स्थानभ्रष्टाः = स्वस्थानात् चलिताः ; न शोभन्ते = शोभां, श्रियं च न लभन्ते ; इति विज्ञाय = एवं ज्ञात्वा ; मतिमान् = बुद्धिमान् ; स्वस्थानं = वर्तमानां स्वकीयां स्थितिं ; न परित्यजेत् = न मुञ्चेत् ॥१.१०६॥
🌻
तात्पर्यम्--
रदाः, शिरोजाः, नखाः, मानवाः च स्वस्मात् स्थिरस्थानात् विचलिताः न शोभन्ते इति ज्ञात्वा विवेकी कदाचित् स्वस्थानं न मुञ्चेत् ॥१.१०६॥
🌿
हिन्द्यर्थः--
दाँत, केश, नख, मनुष्य, ये चारों स्थानभ्रष्ट होने पर शोभते नहीं हैं । ऐसा विचारकर बुद्धिमान् मनुष्य को अपना स्थान कभी नहीं छोडना चाहिये॥१.१०६॥
🙏


No comments:

Post a Comment